Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
३३६
श्रीअध्यात्मकल्पद्रुमे इति प्रशमरतिप्रकरणे इति ।।१६.५।। रत्न.-अथ सद्गुरुसेवया सर्वं शुभं प्राप्यत इति तत्रार्थ आत्मानमुपदिशति
तमेव सेवस्व. इति. व्याख्या-हे आत्मन् ! प्रयत्नाद् गुरुं तमेव सेवस्व, प्रयत्नादिति सर्वत्र योज्यं, हे विद्वन् ! आगमान्-शास्त्राण्यपि तानि, अधीष्वपठ, तथा तदेव तत्त्वं परिभावय-चिन्तय, येभ्यो-गुरुसेवा-शास्त्राध्ययनतत्त्वपरिभावनेभ्यः साम्यमेव सुधा-अमृतं, तस्या उपभोगो भवेत्, कुगुरुसेवनकुशास्त्राध्ययन-कुतत्त्वपरिभावनैः संसारमूलकारणैश्च न किमपीति तत्त्वम् ।।१६.५।। [४७३] समग्रसच्छास्त्रमहार्णवेभ्यः,
समुद्धृतः साम्यसुधारसोऽयम् । निपीयतां हे विबुधा ! लभेध्व
मिहापि मुक्तेः सुखवर्णिकां यत् ||१६.६।। धनवि.-अथैनं ग्रन्थमुपसंहरन् ग्रन्थश्रवणफलमुपदर्शयति - 'समग्र' इति, हे विबुधा ! - पण्डिताः ! तस्मात् कारणाद् भवद्भिर्, अयम्अध्यात्मकल्पद्रुमाभिधाने ग्रन्थे स्थितः, समग्रसच्छास्त्रमहार्णवेभ्यः-सकलधर्मशास्त्रमहासमुद्रेभ्यः, समुद्धृतः-सम्यक् प्रकारेणोद्धारविषयीकृतः सङ्ग्रहीत इतियावत् साम्यसुधारसः-समतामृतनिर्यासो निपीयतां-श्रूयतामिति, आदरेण श्रवणं पानमुच्यते; यद्-यस्मात् कारणात् इहापि-मनुष्यभवे स्थितोऽपि मुक्तेः-मोक्षस्य सुखवर्णिकांसौख्यस्य वर्णिका-तत्स्वरूपसूचक-स्तदेकदेशः, तां लभेध्वं-प्राप्नुयात इति ।।१६.६ ।।
रत्न.-अथैतद्गन्थस्य शुभोत्पत्तिस्थानकथनेनोपदेयतामाह -
समग्रसच्छास्त्र..इति. व्याख्या-हे विबुधा ! हे पण्डिता ! अयं ग्रन्थः साम्यमेव सुधारसो यत्र सः, अथवा साम्यमेव सुधारसस्तन्मयः साम्यसुधारसो निपीयताम्-अत्यादरेण श्रूयतां, युष्माभिरिति कर्तृपदं, किंलक्षणः ? - समुद्धृतःकर्षितः, केभ्यः ? - समग्राणि-समस्तानि सन्ति-शोभनानि शास्त्राणि-धर्मशास्त्राणी१. मुद्रिते कुत्रापि 'लभध्वम्' इति ।

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398