Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
३८०
98
श्लोकांक
११.७ ९.१७ ११.१४
६.४ ४.२ १४.४ १३.४२ ११.१२
४.३ १३.४४ १३.३९
श्रीअध्यात्मकल्पद्रुमे छंद उपजाति २०१ अनुष्टुप् ...
१५६ आर्या
२०८ उपजाति
८७
२८८ अनुष्टप्
अनुष्टुप्
२९३
वंशस्थ
२६९
२०६
६६
२७१
२६६ २७
२१९
२१६
श्लोकस्यादिवाक्यम् भवेन्न कोऽपि स्तुतिमात्रतो गुणी भावनापरिणामेषु भावोपयोगशून्याः भुङ्क्ते कथं नारक-तिर्यगादिमनः संवृणु हे विद्वन् ! मनोऽप्रवृत्तिमात्रेण मनोवशस्ते सुखदुःखसङ्गमो मन्त्रप्रभा-रत्न-रसायनादिममत्वमात्रेण मनःप्रसादमहर्षयः केपि सहन्त्युदीर्याऽमहातपो-ध्यान-परीषहादि मा कार्षीत् कोऽपि पापानि माता पिता स्वः सुगुरुश्च तत्त्वात् माद्यस्यशुधैर् गुरु-देव-धर्मैर्मा भूरपत्यान्यवलोकमानो मिथ्यात्व-योगा-ऽविरति-प्रमादान् मुधान्यदास्याभिभवाभ्यसूयामुने! न कि नश्वरमस्वदेहमुह्यसि प्रणयचारुगिरासु मृतः किमु प्रेतपतिर्दुरामयाः मृप्तिण्डरूपेण विनश्वरेण मृत्योः कोऽपि न रक्षितो न जगतो मैत्री परस्मिन् हितधीः समग्रे मैत्री प्रमोदं करुणां च सम्यक् मोदन्ते बहुतर्कतर्कणचणाः यत् कषायजनितं तव सौख्यं यतः शुचीन्यप्यशुचीभवन्ति यथा तवेष्टा स्वगुणप्रशंसा यथा विदां लेप्यमया न तत्त्वात्
५९
१२.१०
१२.७ .३.१ १४.१ ८.२.४ १३.३१
२.१
२८७
१३५ २५८
उपजाति उपजाति उपजाति उपजाति अनुष्टुप् उपजाति उपजाति उपजाति उपजाति उपजाति उपजाति स्वागता वंशस्थ उपजाति शार्दूलवि० उपजाति उपजाति शार्दूलवि० स्वागता उपजाति उपजाति उपजाति
६.८
५.८
७.२१
१.७
३२७
१५.८
(73
८.१.४
७.६ ५.६ ११.३ १.२०
१९८

Page Navigation
1 ... 391 392 393 394 395 396 397 398