Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
३७८
श्लोकस्यादिवाक्यम्
दुष्टः कर्मविपाकभूपतिवशः दुःखं यथा बहुविधं सहसेऽप्यकामः देहे विमुह्य कुरुषे किमघं न वेत्सि
द्रव्यस्तवात्मा धनसाधनो न द्विषस्त्विमेते विषयप्रमादाः दुर्गन्धतोयदणुतोऽपि पुरस्य मृत्युधत्से कृतिन् ! यद्यपकारकेषु धनाङ्गसौख्यस्वजनानसूनपि धन्यः स मुग्धमतिरप्युदितार्हदाज्ञाधन्याः केऽप्यनधीतिनोऽपि सदनु
धर्मस्यावसरोऽस्ति पुद्गलपराधिगागमैर्माद्यसि रञ्जयन् जनान् ध्रुवः प्रमादैर्भववारिधौ मुने ! न काऽपि सिद्धिर्न च तेऽतिशायि न देवकार्ये न च सङ्घकार्ये
न धर्मचिन्ता गुरुदेवभक्तिः न यस्य मित्रं न च कोऽपि शत्रुः न वेत्सि शत्रून् सुहृदश्च नैव नाजीविका - प्रणयिनी - तनयादिचिन्ता
नाम्नाऽपि वस्येति जनेऽसि पूज्य: नाम्रं सुसिक्तोऽपि ददाति निम्बकः निजः परो वेति कृतो विभागो नियन्त्रणा या चरणेऽत्र तिर्यक्निरवद्यं वचो ब्रू निर्भूमिर्विकन्दली गतदरी
निःसङ्गतामेहि सदा तदात्मन्
नो धनैः परिजनैः स्वजनैर्वा
न्यस्ता मुक्तिपथस्य वाहकतया पतङ्गभृङ्गैणखगाहिमीन
श्लोकांक
५.५
१०.१८
५.४
४.४
१३.५३
८.२.१
७.१०
१०.१७
८.१.८
८.१.७
१०.७
८.१.६
१३.४३
१३.१७
१२.१७
१२.१६
१.५
१.१६
१३.९
१३.५७
१२.८
१.१८
१३.३४
१४.७
२.८
१६.३
१.२५
१२.६
१०.१४
छंद
शार्दूलवि०
वसन्ततिलका
वसन्ततिलका
इन्द्रवज्रा
उपेन्द्रवज्रा
शार्दूलवि०
उपजाति
वंशस्थ
श्री अध्यात्मकल्पद्रु
पृष्ठ
७७
१८६
७६
६७
वसन्ततिलका
शार्दूलवि०
शार्दूलवि०
उपजाति
वंशस्थ
उपजाति
उपजाति
उपजाति
उपेन्द्रवज्रा
उपेन्द्रवज्रा
वसन्ततिलका
उपजाति
इन्द्रवज्रा
उपजाति
उपजाति
अनुष्टुप्
शार्दूलवि०
उपजाति
स्वागता
शार्दूलवि०
उपजाति
२८१
१३१
१०३
१८५
१२८
१२७
१६५
१२६
२७०
२४४
२२५
२२४
२४
३१
२३६
२८५
२१७
३३
२६१
२९६
५६
३३३
४१
२१५
१८०

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398