Book Title: 125 150 350 Gathaona Stavano
Author(s): Danvijay
Publisher: Khambat Amarchand Premchand Jainshala
View full book text
________________
¡
(१३)
पडिसेवा वचने ते जाणो, अतिचार बहुलाईरे ॥
भाव बहुलतायें ते टाले, पंच वस्तु मुनि ध्याईरे ॥ श्रीस०१३ ||
अर्थ - हवे तिहां पंचवस्तुनी साख लखियें छैयें. गाथा - "ते उ पडि सेवणाए, अणुलोमा होति विअडणाए । अपडिसेवणाविअडणाए, इत्थं चउरो भवे भंगो ॥ १ ॥ व्याख्याते तु दोषाः प्रतिसेवनया आसेवनारूपया अनुलोमा भवत्यनुकूला भवंति विकटनयालोचनया च प्रतिसेवनायां आलोचनायां च पदद्वये चत्वारो भंगा भवति तद्यथा, प्रतिसेवनया अनुलोमा चिकटनया च १ तथा प्रतिसेवनया न विकटनया, २ तथा न प्रतिसेवनया विकटनया ३ तथा न प्रतिसेवनया न विकटनयेति ४ गाथार्थ:- " ते चेव तत्थ नवरं, पायच्छित्तंति आह समयण्णू | जम्हा सह सुजोगो, कमक्खय कारणं भणीओ ॥ २ ॥ " " व्याख्या ते एव नवरं केवल सामुदानिका अतिचारावित्यमानाः संतः तत्र कायिका दीर्घपथिकायां प्रायश्चित्तमित्येवमाहुः समयज्ञाः सिद्धांतविदः किमिति अस्मात् सदा सर्वकालमेवसुभयोगः कुसलव्यापारः कर्मक्षयकारणं भणितस्तीर्थंकरगणधरैरिति गाथार्थः । ततः किमित्याह गाथा | सुहजोगो यअयं जं, चरणाराहणनिमित्तमणुअंपि । मा होज्ज किंचि खलियं । पेहेइ तओवउत्तोवी ॥३॥ व्याख्या- सुभयोगश्चायं सामुदानिकातिचार चिंतनरूपः कथमित्याह यस्माच्चरणाराधननिमित्तं स्खलितं चारित्रपालनांर्यमणुअंपि सुक्ष्ममपि मा भूत् किं तत् स्खलितं प्रेक्ष्यते पर्यालोचयति ततः उपयुक्तोपि भिक्षाग्रहणकाले ॥ इतिगाथार्थः - आ ठेकाणे एज अर्थनी सूचक गाथा हांनविमलमूरियेंटवामां लखीछे ते कहे छे. गाथा - " सव्वावि य पडि सेवा, उक्कडभावेण दोह सा सिढिला | अइयारवाहूलत्तं, पडिसेवा विय पयसेढी ॥ १ ॥ " ए गाथा पर्ण रुडी छे. ए ठेकाणे एहवी गाथा जोइयें पण ए गाथा पंचवस्तु ग्रंथमां जडी नहीं माटे अमे लखी नहीं तथा मूलगुण उत्तरगुणना प्रतिकूलपणे सेवी होय ते पडिसेवा वचने के० प्रतिसेंवा शब्दें करी जाणो के० जाणवी, एटले मूलगुणमां तथा उत्तरगुणमां अंतिचार घर्णा लागे ते अतिचार भावनी तीव्रतायें करीनें टाले एम पंचवस्तु ग्रंथमां मुनिध्यायी के० मुनिराजे अतिचारनी बहुलता ध्यायी भावी हे ॥ १३ ॥
सहसा दोष लागे ते छुटे, संयतने ततकालेंरे ।
पच्छितें आकुट्टियें कीधुं, प्रथम अंगनी भालेंरे ॥ श्रीसी० ९४ ॥
अर्थ - सहसा के० सहसात्कारें अनाभोगथकी जे दोष लागे ते छुटे, एटले तद्भव dearer कर्म वां होय ते छुटे, संयतने के मुनिराजने तत्काले के० तेज भवमा छुटे इतिभाव. श्री आचारांगे पंचमाध्ययने चतुर्थोद्देश के गाथा - "एगया गुणसमितियस्तरीयतो कायसंफासमणुचिन्ना। एगवियां पाणां उद्दायंति, इहलोगवेदणविज्जावडी । अस्यार्थ लेशः कदाचित् गुणसमित्त के० गुणसहित अप्रमत सुनिने चालतां थकां काय फार्स के० कायस्पर्श थयाथी कोइ जीव हणाणो, तेवारे इहलोके वेदनानो जे वेद्य के० अनुभव तेहने आवडिअं के० पाम्युं एटले आ भवें भोगवंवा योग्य कर्म वंधाय तथा आकुट्टियें के० विना

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295