Book Title: Yuktiprakasha Sutram Author(s): Padmasagar Gani, Publisher: Mahavir Granthmala View full book textPage 8
________________ या चेति, तथा च एवं सतित इत्यर्थाद् योध्यं, प्रमात्स्यात् तदापक्ष धर्मत्व टी.-अथ प्रथमं बौद्धं निराकरोति, चेद बौद्धः हे बौद्ध तव मते चेद् यदि वस्तु घटपटलकुदशकटादिकं युक्ति क्षणिक क्षणेन एकेन समयेन विनश्वरमस्तीत्यध्याहार्यान्वयः, तर्हि तत्साधकं वस्तु क्षणिकत्व साधकं अद प्रकाशः इदं मानमपि तथैव क्षणिकमेव स्यात्, अयं भावः-यदि सकलमपि वस्तु क्षणिकमित्येवांगीकृतं त्वया, तदा क्षणिकत्वसाधकं प्रमाणमिदमेव वाच्यं, अर्थक्रियाकारित्वात् क्षणिकं वस्त्विति, इदमपि सकलवस्त्वंतः पातित्वेन क्षणिकमेवेत्यर्थः, ननु क्षणिकत्वसाधकं प्रमाणं चेत् क्षणिकं तदा कः प्रकृते दोष इत्यत आह तथा चेति, तथा च एवं सति क्षणिकत्वादेकसमयानंतरं असता विनष्टेन तेन क्षणिकत्व साधक प्रमाणेन कथं तत्पमा क्षणिकत्वप्रमा जन्यत इत्यर्थाद् बोध्यं, प्रमात्वत्रानुमितिरूपैव गृह्यते, तथा चायमर्थः-क्षणिकत्वं | तावत्साध्यं अर्थक्रियाकारित्वादिति हेतुः, हेतुस्तु यदि सन् स्यात् तदापक्ष धर्मत्वसामानाधिकरण्येन साध्यानुमिति जनयति, एतस्य हेतो विनष्टत्वेन पक्षधर्मत्वाऽभावात् कथं साध्यानुमितिजनकत्वं, न कथमपीत्यर्थः । अत्र दृष्टांतभामुखेन दायं दर्शयति, इव यथा धूमेन हेतु भूतेन हुताशनस्य वहेरनुमिति र्जन्यते विनष्टत्वेन पक्षधर्मत्वसामानाधिकरण्यात्, न तथानेन हेतुना क्षणिकत्वात् खसाध्यानुमितिर्जनयितुं शक्येत्यर्थ इति वृत्तार्थः॥२॥ टी. भा.-हवे प्रथम बौद्धनुं खंडन करेछे. हे बौद्ध ! तारा मतमां जो लाकडी पदार्थ घडो, वस्त्र, तथागाडां आदिक पदार्थ क्षणिक (एटले) क्षणमा (अर्थात) एक समयमांज नाशवाला छे, एवीरीते अध्याहारवालो अन्वय छे. त्यारे तेनेसाधनारु (एटले) पदार्थनाक्षणिकपणानेसाधनाएं आदः (एटले) आ प्रमाण पण तेवूजPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50