Book Title: Yuktiprakasha Sutram
Author(s): Padmasagar Gani,
Publisher: Mahavir Granthmala
View full book text
________________
मुक्तिप्रकाश:
कथं त्वया एष उपाधिन दृष्टः, अत्र एष इत्यनेन एवं ध्वन्यते, यदि व्यभिचारोन्नायकेतरः स्यादुपाधि स्तदास्याऽ किंचित्करत्वाददर्शनमपि स्यात् , अयमुपाधि स्तु व्यभिचारोन्नायकत्वेन व्याप्तिविघटकोऽपि कथं न दृष्टः, यदुक्तं तत्त्वचिंतामणी-व्यभिचारोन्नयनं कुर्वन्नुपाधिर्याति दोषता मिति ॥ तथा चायमर्थः-यत्कार्य तच्छरीरिजन्यं कार्यत्वाद् घटवत । ननु यथा घटादिकार्यस्य कर्ता कुलाल उपलभ्यते, तथा भूधरादिकार्याणां कःशरीरी कर्ता स्तीतिचेच्छृणु, स्वस्वकर्मसहकृताः पार्थिवादिजीवास्तत्कारस्ते च संसारित्वेन शरीरिण एव । ननुपृथ्व्यां जीवाः, संतीत्यत्र किंपमाणं, इतिचेदनुमानादेव तदास्था कुरु, सकलापि पृथ्वी जीवच्छरीरं छेद्यत्वात्तरुवत्, मनुष्यशरीर
सतीत्यत्र किंपमाण, तानिरासः ॥११॥ माटे ( तेथी) हे
टी. भा.-बत एशब्द आमंत्रण माटेछे (तेथी) हे योग! ते अवनि (एटले) पृथ्वी (तथा) भूधरो (एटले) पर्वतो इत्यादिक पदार्थोमा कर्तासहितपणुं साधते छते कार्यभाव (एटले) कार्यपणारूप हेतु आपेलोछे ते माटेनो प्रयोग (नीचेमुजबछे ) पृथ्वीतथा पर्वत आदिक कार्य होवाथी घडानी पेठे कर्तावालुं छे (अने) जे अहीं कर्ता छेते शंभुजछे त्यां (एटले) ते अनुमानमां शरीरवालाथी उत्पन्न थवापणुं साध्यमां व्यापक अने साधनमा अव्यापक होवाथी (तथा ) व्यभिचारवालं होवाथी ते आ उपाधि केम न जोयो ? अहीं एष एशहॅकरीने एम सूचवाय छेके जो व्यभिचार जणावनार शिवाय बीजो होय उपाधि तो आनुं कंइंपण करवा पणुं न होवाथी (तेनु) अदर्शन पण थाय (अने) आ उपाधि तो व्यभिचारयुक्त होवाथी व्याप्तिने बगाडनारो होवा छतां पण तें) केमन जोयो?तत्वचिंतामणिमांकयुं छे के व्यभिचारने प्रगट करतोछतो उपाधि प्राप्त थायछे दोषपणाने एवीरीत

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50