Book Title: Yuktiprakasha Sutram
Author(s): Padmasagar Gani,
Publisher: Mahavir Granthmala
View full book text
________________
युक्ति
प्रकाशः
SHESHANSENSESY
स्वयं च विहितं कृत्यं । स्वयं भोक्तव्यमेव भोः ॥ दृश्यते ह्यत्र लोकेऽपि । तद्भोग स्तस्करादिषु ॥ १८ ॥ मू. टी. - हे सांख्य पोते करेलुं कार्य पोतेज भोगववाकुंज छे, केमके आलोकमां पण तेनो भोग चोर आदिकोमा देखायछे ॥ १८ ॥
टी. - अथ मंत्रिणे वान्येन कृतं राज्ञे वान्येन भुज्यमानमपि दृश्यत इति मंत्रिस्थानीयप्रकृत्या बद्धं आत्मना भुज्यमान मस्तीत्यत आह स्वयंच० भो सांख्य स्वयं विहितं कृत्यं स्वयमेव भोक्तव्यं नाऽपरेण हि यतः कारणा | लोकेऽपि तद्भोगः खयं कृतभोगः स्वस्यैव, तस्करादिषु दृश्यते, येनैव हि तस्करेण चौर्यं कृतं तस्यैव तस्करस्य शूलारोपणादि क्रियमाणमस्ति ना परस्येति मंत्रिदृष्टांत स्त्वत्राऽसत्य एवेति, नहि सर्वमपि मंत्रिणा कृतं राजा भुनक्ति, य च किंचिद्भुनक्ति तत्तु तेन मंत्रिणा करणभूतेन निर्मितत्वात्, तथा चास्मन्मतमेव सुस्थं, करणभूतैः कर्मभिः कृतं जीवो भुनक्तीति वृत्तार्थः ॥ १८ ॥
टी. भा. - हवे मंत्रिए अथवा अन्ये करेलुं राजाए अथवा अन्ये भोगवातुं पण देख जोएरहेली प्रकृतिए बांधेलु आत्माथी भोगवाय छे, ते माटे कहे छे. हे सांख्य ! पोते क वानुं छे, अन्ये ( भोगववानुं ) नथी. कारणके दुनीयामां पण तेनोभोग (एटले) पोतेक चोर आदिकोमा देखायछे. केमके जे चोर चोरी करीछे तेज चोरने शूलीए चडाववा आदिक कराय छे; बीजाने नयी (करातुं ) एवीरीते मंत्रिनुं दृष्टांत तो अहीं असत्यज छे; केमके सघल मंत्रिए करेले राजा कह भोगवतो
वीरीते मंत्रिनी
ज भोगवपोतानेज
おおおおお
३०

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50