Book Title: Yuktiprakasha Sutram
Author(s): Padmasagar Gani, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 35
________________ युक्ति प्रकाशः नथी. तथा जे कंइंभोगवेछे ते तोते करणभूत एवा मंत्रिए करलं छ; अने एरीते तो अमारो मतज आवीगयो (केमके) करणभूतएवां कर्मोयें करेलु जीव भोगवेछे, एवो काव्यनो अर्थ छे. ॥१८॥ एकांतनित्यं गगनादिवस्तु । स्वभावभेदात् किमु कार्यकारि स्वभावभेदस्तु न तत्र चेद्भवेद् । भवेत्तदा तजनितार्थसंकर मू. भा.-आकाश आदिक पदार्थ एकांतनित्य थयोथको खभाव भेदथी कार्यकरनार केम य? (वली) जो ते पदार्थमा स्वभावभेद न होय तो तेथी उत्पन्न धयेला पदार्थोनो संकर थाय. ॥ १९ ॥ टी.-अथ सांख्यमतं निरस्य वैशेषिकमतं निराकरोति । एकांत. अहो वैशेषिक गगनादि गगनकालदि| गात्मादिकं वस्तु एकांतनित्यं सत् स्वभावभेदाद भिन्नस्वभावकत्वात् कार्यकारि किमु कथं भवति, न कथमपीति | भावार्थस्त्वयं-यदि गगनादि वस्तु नित्यं तदा कथं स्वभावभेदः संभवति, अपच्युताऽनुत्पन्नस्थिरैकस्वभावं हि नित्यं, गगनादिकं हि येनैव स्वभावेन तवमते प्रथमं शद्वादिकं जनयति, न तेनैव स्वभावेन द्वितीयं शद्वादिकं जनयति, एव मात्मादिना सुखदुःखादिजननेऽप्यवसेयं, न हि येनैव स्वभावेनात्मा सुखं जनयति तेनैव खभावेन दुःखमपीति, तथा च स्वभावभेदात् खभाववतोऽपि भेद इति । ननु स्वभावभेदो मास्तु, एकस्वभावेनैव गगनादि | वस्तु कार्यकारि भविष्यतीत्याशंक्याह-चेद्यदि तत्र गगनादिवस्तुनि कार्यजननावसरे स्वभावभेदो न भवेत्तदा तदिति गगनादिना क्रमेण जनितार्थानां संकरः स्यात्, कथ मिति चेच्छृणु, येनैव स्वभावेन प्रथम शब्दं जनयति

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50