Book Title: Yuktiprakasha Sutram
Author(s): Padmasagar Gani,
Publisher: Mahavir Granthmala
View full book text
________________
गुक्तिप्रकाशा
काणाद शब्द स्तव चेन्नभोगुणो-ऽनातींद्रियः स्यात् परिमाणवत्कथम् ॥
गुणोऽपि चेत्तर्हि तदाश्रयेच । द्रव्येऽगृहीते किमु गृह्यतेऽसौ ॥ २२ ॥ म. टी.-हेकाणाद! तारा ( मतमा) शह जो अकाशगुणवालोछे, तो गगनपरिमाणनीपेठे (ते) अतींद्रिय केम न होय? जोकदाच गुण पण (होय) तो तेनाआश्रयभूतएवा द्रव्यने ग्रहणकर्याविना ते केम ग्रहण कराय? ॥२२॥
टी.-अथ शहस्य गुणत्वं निषेधयति-काणाद.हे काणाद तव मते चेन्नभोगुणः शहोस्ति तदाऽतींद्रिय इंद्रियाऽग्राह्यः कथं न स्यात् परिमाणवत्, अधिकाराद्गनपरिमाणमिच, यथा गगनपरिमाणं तद्गुणत्वे नातीद्रिय ||तथा शब्दो भवेदिति, तस्मान्न गगनगुणः शङ्कः, ननु शद्वस्य गगनगुणत्वं मास्तु तथापि कस्यचिद्व्यांतरस्य गुणोऽयं भविष्यतीति वैशेषिककदाशां निराकरोति । चेत् शद्वो गुण स्तहि तदाश्रये द्रव्येऽगृहीतेऽसौ कथं गृह्यते, तस्मान्नायं गुणोऽपीति वृत्तार्थः॥ २२॥
टी. भा.-हवे शहनुं गुणपणुं निषेधेछे. हे काणाद ! तारा मतमां जो आकाशगुणवालो शब्द छे, तो अतिंद्रिय ( एटले) इंद्रियथी न ग्रहणकराय तेवो केम न होय ? (कोनीपेठे? तोके) परिमाणनीपेठे (एटले) (अहीं) अधिकारथी आकाशना परिमाणनी पेठे. जेम आकाशपरिमाण तेनागुणपणायें करीने अतींद्रियछे, तेम शह (पण ) होय, माटे शव आकाशगुणवालो नथी. शंका करेछेके शहने आकाशपणुं ( भले) न हो, तो पण कोइक, ३६ अन्यद्रव्यनो गुण ते हशे; एवीरीतनी (बीचाराते ) वैशेषिकनी कदाशाने (पण) तिरस्कारेछेके, जो शद्ध गुण छे

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50