Book Title: Yuktiprakasha Sutram
Author(s): Padmasagar Gani,
Publisher: Mahavir Granthmala
View full book text
________________
युक्ति
प्रकाशः
टी. - अथ वैशेषिकमतसिद्धदिगाकाशयो भेंदं निराकरोति, नभः प्र० हे वैशेषिक त्वया, यतः पूर्वादिदशप्रत्यया जायंते सा दिक् गगनाद् भिनेति निगद्यते तचानुपपन्नं, दशप्रत्ययानां गगनादेव जायमानत्वा दिति दर्शयति नभःप्रदेशश्रेणिषु आकाशप्रदेशश्रेणिषु आदित्यस्य भानो रुदयवशात् पूर्वादिको व्यवहारो व्यवहृति जयते, अयमर्थः येषु नभः प्रदेषु सूर्य उदेति ते नभः प्रदेशाः पूर्वदिक्त्वव्यवहारजनका स्त एव नभः प्रदेशाः पूर्वदिगित्युच्यते, शेषासु नवस्वप्यनयैव रीत्या योज्यं, ततः कारणाद् व्योम्नो दिक् न भिन्ना, व्योमप्रदेशाना मेव दित्तवादिति वृत्तार्थः ॥ २४ ॥
टी. भा. – हवे वैशेषिकमतें सिद्धकरेलो दिशा अने आकाशनो भेद दूर करेछे. हे वैशेषिक! तें, जेथी पूर्वआदिक दशप्रतीतिनु (जेमां ) थायछे, ते दिशाने आकाशथी भिन्न एम (जे) कही छे, ते अयोग्यछे. (केमके) (ते) दशे प्रतीतिनु आकाशथीज उत्पन्न धायछे. ते देखाडेछे नभः प्रदेशनी श्रेणिओमां (एटले ) आकाशना भागोनी पंक्तिओमां आदित्यना ( एटले ) सूर्यना उदयने लीघे पूर्वआदिक व्यवहार ( एटले ) लोकमान्य संज्ञा थाय छे, (तेनो ) ए भावार्थ छे के जे आकाश प्रदेशोमां सूर्य उगेछे ते आकाशना प्रदेशो पूर्वदिशासंबंधि व्यवहार उत्पन्न करनाराछे (अने ) तेज आकाशप्रदेशो पूर्वदिशा एम कहेवाय छे. (वली ) बाकीनी नवमां पण आज रीतें योजलेवु. ते कारणथी आकाशधी दिशा जूदी नथी ( केमके ) आकाशना प्रदेशोने ज दिशापपुंछे एवीरीतें काव्यनो अर्थ छे. ॥ २४ ॥
*********.
४०

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50