________________
युक्ति
प्रकाश
तुतामपि निषेधयसीत्यर्थः, तस्मादात्मनः सक्रियत्वादिति हेतोरस्यात्मनो विभूत्वं वायोरिव न स्यात्, तथा च प्रयोगः-आत्मा न विभुः, सक्रियत्वाद्वायुवदिति वृत्तार्थः ॥२६॥
टी. भा.-हे वैशेषिक! तारा मतमां जो आत्माने सक्रियपणं नथी तो देशांतरमां अथवा भवांतरमा || आत्मानी केम गति थायछे? जो आत्मानुं सक्रियपणुं न स्वीकारायें तो तेनी परलोकमांगति न थाय. अने
एवीरीते तने नास्तिकथी पण अधिपणुं (प्राप्तथयं ) नास्तिके तो तेनी परलोकनीगति नथी स्वीकारी, परंतु प्रत्यक्ष सिद्ध एवी देशांतरनी गति तो (तेणोपण) स्वीकारीज छे. ( अने ) तुं तो तेनेपण निषेधेछे, एवो अर्थ छे. माटे आत्माने सक्रियपणुं छे एवा हेतुथी आ आत्मानुं सर्वव्यापकपणुं वायुनीपेठे न संभवे. वली तेवो प्रयोगछेके आत्मा सक्रिय होवाथी सर्व व्यापक नथी. वायुनीपेठे एवो काव्यनो अर्थ छे. ॥ २६ ॥
जीवेऽत्र मध्यं परिमाणमस्त्य-ऽविभुत्वतः कुंभ इवावदातम् ॥
पर्यायनाशा दथ पिंडभावा-नानित्यता नापि च नित्यतास्मिन् ॥ २७ ॥ मू. भा.-आ आत्मामां अव्यापकपणाथी घडानी पेठे स्पष्टरीते मध्य परिमाण छे. वली पर्यायना नाशथी| ते आत्मामां नित्यपणुं पण नथी. अने पिंड भावधी अनित्यपणुं (पण ) नथी ॥ २७ ॥
टी.-अथ विभुत्वे सिद्धे सति मध्यमपरिमाणाधिकरणत्वमात्मनो दर्शयति-जीवेऽत्र. अत्र जीवेऽस्मि नात्मनि, अस्मिन्नित्युक्ते केवलिसमुद्घातावस्थापन्नात्मनिरासः, मध्यं विभुत्वाणुत्वविकलं परिमाणमस्तीति