Book Title: Yuktiprakasha Sutram
Author(s): Padmasagar Gani, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 45
________________ युक्ति प्रकाशः **** おすす आत्मा महापरिमाणा-धिकरणं न संभवी ॥ असाधारणसामान्य-वत्त्वेऽनेकत्वतः सति ॥ २५ ॥ मू. भा. - असाधारण सामान्ययुक्तपणुं होते छते अनेकपणाथी आत्मा महापरिमाणना अधिकरणरूप संभवतो नथी. ॥ २५ ॥ टी. - अभ्रात्मनः परमतसिद्धं महापरिमाणाधिकरणत्वं निषेधयति, आत्माम० हे वैशेषिक आत्मा महापरिमाणाधिकरणं न संभवी, यथा गगनं महापरिमाणाधिकरणं संभवति न तथात्मा संभवति, कुत इत्याह-असाधारणसामन्यवत्त्वे सत्यनेकत्वतः अनेकत्वादित्यर्थः, अनेकत्वा दित्युक्ते सत्तादिसामान्येषु व्यभिचारः, अत उक्त-सायान्यत्वे सति, तथा चाकाशकालादिषु व्यभिचारः, नत्वा काशादिना मनेकत्वं, कुत स्तेषा मेकत्वा दिति चेन्न घटाद्युपाधिभेदात्तेषा मनेकत्व मिति तेषु व्यभिचार स्तन्निरासायाऽसाधारणसामान्यवत्त्वे सतीति तेषु असाधारणसामान्य माकाशत्वकालत्वादिकं न संभवति, तच भवतापि सामान्यत्वेन नांगीकृत मिति, दृष्टांतश्चात्र घटएव, घटेह्येतादृश हेतुसाध्ययोः प्रवर्तमानात् एव मनेकयुक्तय आत्मनो विभुत्वनिषेधिकाः संति, ताश्वातीवग्रंथगौरव भया नोच्यत इति वृत्तार्थः ॥ २५ ॥ " टी. भा. - हवे आत्मानुं परमतें सिद्ध करेलुं महापरिमाणनुं अधिकारपणुं निषेधेछे. हे वैशेषिक ! आत्मा महापरिमाणना अधिकरणवालो नथी संभवतो जेम आकाश महापरिमाणना अधिकरणवालुं संभवेछे तेम | आत्मा संभवतो नथी. शामाटे ? ते कहे छे. असाधारणसामान्ययुक्तपणुं होते छते अनेकत्वतः ( एटले ) अनेकपणाथी एवो अर्थ छे. अनेकपणाथी एम कहेते छते सत्ताआदिक सामान्योमां व्यभिचार ( आवेछे. ) आधी ४१

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50