Book Title: Yuktiprakasha Sutram
Author(s): Padmasagar Gani, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 32
________________ .टी.-तस्या० अथ तुष्यतु दुर्जन इति न्यायात्तव संतोषायैव मुच्यते अथो अथानंतरं तस्याश्चिच्यक्तिसंक्रांतेः कथंचित् संभवनेऽपि संभवेपि जडा सती बुद्धिः सचेतनानैव क्रियो, कुत इत्याह-यत्कारणात् सचेतनस्यापि नरस्य दर्पणे संक्रमात् दर्पणः सचेतनो न स्यात्, दर्पणस्य सचेतनाऽचेतनसंक्रमावसरे तुल्यत्वादिति वृत्तार्थः ॥१५॥ | टी. भा. हवे दुर्जन (भले ) खुशीथाओ एवा न्यायधी तने संतुष्टकरवामाटे एम कहीये छीये. अथो (एटले) होते ते चितशक्तिना संक्रमणनो कोहकरीते संभवन ( एटले) संभव होते छते पण जडपणे रहेली बुद्धि सचेतन नयीज कराती; शामाटे ? ते कहेछे-जे कारण माटे सचेतनएवा पण पुरुषनो दर्पणमा संक्रमथवाथी दर्पण (क) सचेतन नथी थतो; (केमके) दर्पणने सचेतन अने अचेतननासंक्रमण व वते तुल्यपणुं छे; एवो काव्यनो अर्थछे. ॥१५ ___ यदिस्तः प्रकृतेरेव । बंधमोक्षौ तदा धृवं ॥ वंध्याजस्येव जीवस्या-ऽवस्तुत्वं न भवेत् कथं ॥१६॥ म.टी.-जो प्रकृतिनेज बंधअने मोक्ष छे, तोखरेखर वांजणीना पुत्रनी पेठे जीवने अवस्तुपणुं के न संभवे ॥१६॥ टी.-यदिस्तः भो सांख्य यदि प्रकृतेरंव बंधमोक्षौस्तः तदा ध्रुवं निश्चितं वं . नाव निशितं रवंध्यासतस्येव |जीवनस्यात्मनोऽवस्तुत्वं कथं न भवेदपितु भवेदित्यर्थः, कथमिति चेन्कृणु, यथाहि बंध याकारित्वा5मावात अवस्तुत्वं तथा जीवस्यार्थक्रियाकारित्वाऽभावादवस्तुत्वं, तथाहि जीवस्यार्थक्रिया -मोक्षश्च, तीच| तत्य तवमते न स्त इति वंध्यासुतसदृश आत्मा स्यादिति वृत्तार्थः ॥१६॥ . टी. भा.~ हे सांख्य ! जो प्रकृतिनेज बंध अने मोक्ष होय, तोध (एटले ) खरेखर वंध्याजनी पेठे (एटले)

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50