Book Title: Yuktiprakasha Sutram
Author(s): Padmasagar Gani, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 24
________________ युक्ति प्रकाशः च शहबुद्धिकर्मणां त्रिक्षणावस्थायित्वेन प्रथमक्षणे स्वयमुत्पद्यते, द्वितीयक्षणे ज्ञानांतरमुत्पन्नं सत् तद् गृह्णाति, तृतीयक्षणे तु गृहीतं सत् तद्विनश्यति, तथा च कुतस्तेन पदार्थग्रहः, पुनर्दूषणांतरमाह - शंभोरीश्वरस्याऽसमग्रवित्त्व मसर्ववेदित्वं स्यात्तथाहि - ईश्वरज्ञानस्यापि ज्ञानत्वेन ज्ञानांतरग्राह्यत्वमेव वाच्यं त्वया तथा च तद् ज्ञानं परोक्षं | स्यात्, तथा च तेन स्वयं स्वज्ञान मपि न गृहीतं, तदा तेन कथं घटादयोऽर्था गृह्यते, अथेश्वरज्ञानं तथा नास्तीति | चेत् तदाऽस्मदादीनामपि ज्ञानत्वे विशेषाभावात् तथा नास्तीत्यर्थस्तथा च प्रयोगः ज्ञानं न ज्ञानांतरवेद्यं, ज्ञानत्वा |दीश्वरज्ञानवदिति वृत्तार्थः ॥ १० ॥ टी. भा. हे योग ! तें बोधने ( एटले ) ज्ञानने बोधांतरवेद्यपणुं ( एटले ) अन्यज्ञानथी जाणपणुं स्वीकारते छते ए पदनो अध्याहार करवो. (एटले ) ज्ञान अन्य ज्ञानथी जणाय तेबुंछे, एम स्वीकारते छते तें अनवस्था न जोई. ( एटले ) घडा आदिकनुं ज्ञान (जो ) अन्य ज्ञानयी ग्रहण कराय तेनुं होय तो अन्य ज्ञानथी जे ग्राह्य छे, ते तेथीअन्ये करीने ग्राह्यथवं जोइये. चरा वली पण दूषण देखाडवामाटे छे. ज्ञानने अन्य ज्ञानथी जाणवापणुं स्वीकारते छते घडाआदिकना ज्ञानने पोतानाग्रहणमां व्यग्रपणाथी, पोतासंबंधि जे ग्रहणते सौवग्रह ( कहेवाय) तेनीअंदर व्वग्रपणाथी जाणवालायक पदार्थोंनुं ग्रहण न थाय. एवीरीते तो लाभ इच्छतां (उलटी ) मूलनीहानि आवी ते कहेछे-पदार्थोनाग्रहणमाटे तें (जे) ज्ञान कल्पेतुं छे, ते जो पोतानाग्रहणमां पण असमर्थछे, तो (ते) पर नेग्रहण करनारुं केम थाय ? पोतानाग्रहणमां व्यग्रपणं (एम जाणवु के) शहबुद्धि अनेकर्मने त्रणक्षणो सुधि रहेवापणुं होवाथी, पेहेलाक्षणमांतो पोते उत्पन्नथायछे; बीजाक्षणमां अन्यज्ञान उत्पन्न KKERALA २०

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50