Book Title: Yuktiprakasha Sutram
Author(s): Padmasagar Gani, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 22
________________ युक्ति प्रकाश टी.-अथेत्यादिवचश्चपेटाताडितो यौगवावदकः किंचित् प्रतिवदति न तैज. अथेतिनन्वर्थे, ननुअस्य चक्षुष स्तैजसत्वाद्वाहृयादिना न दाहः स्यात्, तेजोहि तेजसिगतं सद्बर्द्धते न तु हीयते, इति चेन्नैवमिति प्रतिवदंतं वावदूकं पुनर्वचश्चपेटाभि स्ताडयित्वा मौनं कारयति, एतत् चक्षुस्तैजसं न स्यात्, कुत इति हेतुमाह-तमसोऽधकारस्य ग्रहाद ग्राहकत्वादित्यर्थः तथा च तोल्लेखः–यदि चक्षुस्तैजसं स्यात् तदा तमोग्राहकं आलोकवत्, |प्रयोगोऽपि यथा-चक्षुर्न तैजसं तमोग्राहकत्वात्, यन्नैवं. यथा लोक इति अत्रार्थे हेतुमाह-यतः कारणात्तेजस्तमो न गृह्णाति प्रत्युत तमःक्षणोति विनाशयति, अत्रापि तौल्लेख:-यदि चक्षुस्तैजसं स्यात्तदा तमोध्वंसकं स्यात्, व्यतिरेक दृष्टांतेन प्रयोगोऽपि तथैवेतिस्थित मेतन्न तैजसं चक्षुरिति पूर्वोक्तविकल्पाऽसहत्वेन चक्षुर्न प्राप्यकारीति वृत्तार्थः ॥९॥ टी. भा.-अथ इत्यादिक वचनरूपीथपडथी ताडना पामेलो ते बकबकीयो यौग कंइंक उत्तर आपछे. अथ ए शब्द ननु अथैछे. शंकाकरेछे के आ चक्षुने तैजसपणु होवाथी अग्निआदिकथी दाह न थाय (केमके) तेज तो तेजमां गयुं थकुंवृद्धिपामेछे, परंतु हीनयतुं नथी. एम जो (कहीशतो) (ते युक्त) नथी. एवीरीते उत्तर आपता एवा ते बकबकीयाने वली वचनरूपीथपडोथी मारीने मौन करावेछे के, आ चक्षु तैजस न होय; शामाटे? तेनो हेतु कहेछे-(केमके) ते तमसने (एटले) अंधकारने (एटले) ग्रहण करनारूंछे, माटे, एवो अर्थ छे. (वली)तेबो तर्कनो लेख छे के ज्यारे चक्षु तैजस होय त्यारे (ते) अंधकारनेग्रहण करनारं न होय. केमके जे तेजस छे, ते अंधकार, ग्राहक नथी. आजबालांनीपेठे. प्रयोग पण तेवोछे. जेमके-चक्षु तैजस नथी; (केमके ते)

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50