Book Title: Yuktiprakasha Sutram
Author(s): Padmasagar Gani,
Publisher: Mahavir Granthmala
View full book text
________________
युक्ति
प्रकाशः
**************ALKLA
SHARE EYE
होय, (वली ) ते तर्कनेलगतो प्रयोग पण छे के जेम, चक्षु प्राप्यकारी नथी (केमके ) ते अत्यंत नजदीक रहेला | जे नथी एम ते नथी तेम. जेम स्पर्शेद्रि, वली पदार्थने ग्रहणकरनारुं नथी. दुर्जन भले खुशीथानु एवा न्यायथी तो तें स्वीकारेलुं चक्षुनुं प्राप्यकारिपणुं पण स्वीकारीये, ( परंतु ) जो विकल्पनेसहन करनाएं होयतो, ते कहे छे --तेवीरीतनुं प्राप्यकारिपशुं शुं ते पदार्थोमां जहने ग्रहणकरेछे ? अथवा ते पदार्थों ते भागमां ( एटले ) चक्षुप्रदेशमां आवेछे ? एवीरीते बेविकल्पो थया; एवीरीते काव्यनो अर्थ ( जाणवो. ) ॥ ७ ॥
द्विधाप्ययुक्तं हि गतस्य तस्य । वह्नयादिकार्थेषु कथं न दाहः ॥ भूभूधराद्यर्थसमागमेऽपि । नाच्छादनंस्यात् किमु तस्य चक्षुषः ॥ ८॥
मू. भा. - (ते) बन्ने रीते पण अयुक्तछे. केमके अग्नि आदिक पदार्थोंमां दाह केम नथी थतो ? ( तेमज ) | पृथ्वी तथा पर्वत आदिक पदार्थोंनो समागम होते छते पण ते चक्षुने आच्छादन केम न थाय ? ॥ ८० ॥
टी. - अथ विकल्पद्वयमध्यन्यातर विकल्पांगीकारेणाऽदक्षतां यौगस्य दर्शयति- द्विधाप्य० द्विधापि उभयथापि अयुक्तं स्यात् न तु युक्तिमत्त्वं स्यात्, तत्कथमिति तावत् प्रथमपक्षे दोषं दर्शयति, यदि हि चक्षुस्तेषु गत्वा गृह्णातितदातस्य चक्षुषोोवह यादिकार्थेषु गतस्य दाहोदहनं कथं न स्यात्, अथार्था चक्षुः प्रदेशे समायांति इति द्वितीय विकल्पं दूषयति, भूः पृथ्वी भूधराः पर्वतास्तेषां चक्षुः प्रदेशे समागमे, भूभूधराद्यर्था यदि चक्षुः प्रदेशे | समायांति तदा किंस्यादित्यत आह-तस्य चक्षुष आच्छादनं आवरणं किमुनस्यात् । ते ह्यागताश्चक्षु राच्छादयंति, | तथा च लाभ मिच्छतो मूलक्षति स्तवायाति इति वृत्तार्थः ॥ ८ ॥
१६

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50