Book Title: Yuktiprakasha Sutram
Author(s): Padmasagar Gani,
Publisher: Mahavir Granthmala
View full book text
________________
स्ववशोऽस्ति परनिरपेक्षोडश महाष्टमर्जितं तादृशामत्व नास्य ववशत्वं, लोक किल
युक्तिप्रकाश
अथेत्यानंतर्यार्थ चेदीश्वरः स्ववशोस्ति परनिरपेक्षोऽस्ति इत्यर्थः, तदातत्तत्माणिगणो पार्जित तत्कमजन्य सुखदुःख प्रदाताऽसौ कथ मंगीक्रियते, येन हि प्राक्तनं यादृश मदृष्टमर्जितं तादृशादृष्टानुसारी परमेश्वरस्तस्य तज्जनितं सुखं दुःखं वा ददातीति भवन्मतरहस्यवेदिनः । तथा च प्राणिगणोपार्जितकर्मत्वे नास्य ववशत्वं कुत इति, अथेशस्य ववशत्वं यदिस्यात् तदा समग्रं लोक कथं नासौ सुखिनं करोति, कथमिति चेच्कृणु, लोकं किल सृजन्नसौ कारुणिकोऽकारुणिको वा, चेदकारुणिकस्तदाऽस्य देवत्वमेव व्याहतं, म्लेच्छवन्निष्टुरहृदयत्वात् तस्येति कारुणिकश्चेत्तदा स्ववशत्वे सति कारुणिकः सन् का न समग्रं लोकं सुखिनं करोति, कारुणिकत्वविशि|टस्ववशत्ववत स्तथा स्वभावत्वादिति वृत्तार्थः ॥ १२॥
टी. भा.-हवे ईश्वर एकज छे, एम जे यौगो कहेछे, तेनानिषेधमाटे कहेछे-जो ईश्वर एकज छे, तो ते ईश्वर जीवभावने नथी भजतो (एटले) नथी प्राप्तथतो; अंतरिक्षनी पेठे (एटले) आकाशनी पेठे. जेम आकाश एकहोवाथी जीवरहितछे तेम आ पणछे. केम? एम जो (कहोतो) सांभल ? एकपणुं अने सजीवपणुं अने नथी क्यायपण जोएलं. एकपणुं तो अहीं सजातीयनाअभावरूपछ; अने ते आकाशआदिकमा जेम अजीवपणुं होतेछते एकपणुं आकाशमां छे, तेम अहीं पण छे. वली तेवो प्रयोगछेके-ईश्वर आव क होवाथी जीव विनानो छे हवे ईश्वरतुं स्ववशपणु दूरकरेछे. अथ ऐश आनंतर्यमाटे छे. जो ईश्वर पोतानपीछ(एटले) परनी अपेक्षा विनानो छे, एवो अर्थ छे, तो ते ते प्राणिओना समूहे उपार्जन करेला एवांतेमनां कर्मोथी उत्पन्न धयेला सुखदुःखोनोदेनार ते केम स्वीकाराय ? जेणे पूर्वलं जेवू कर्म उपार्जन कर्युछे; तेवां कर्मने अनुसारे ईश्वर तेने तेथी

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50