Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम्
तत्प्रभावेन सर्वत्राऽत्यन्त धर्मप्रभावना | तत्रसङ्घ भवद्धर्म-सत्कृत्याद्यधिकाधिकम् ॥ २२०॥ ततो जगामसूरीन्द्रो मेड़तापुरमाकुलम् । राजमान्य धनि श्रेष्ठयासकरणाद्य पासकैः ॥२२१|| तत्र श्राद्ध ेषु जातानि परम भक्तिशालिषु । प्रभूत धर्मकार्याणि सूरिराज समागमात् ||२२२|| निशम्य मेड़ताद्रङ्गा-गमनं सुगुरोस्तदा । बेनातट स्थितः संघोऽत्यन्त हर्षितो जनि ॥२२३॥ एकत्रो भूय संघेन तेनाऽत्र तत्ववेदिना । कारयितुंगुरो वर्षास्थिति कृत्वा विचारणा ||२२४|| संघ प्रतिष्ठितश्राद्धजनाः श्रीमेडतापुरम् । गत्वा विज्ञपयामासुस्तदर्थं सुगुरु ं भृशम् ||२२५ || ततः सुमतिकल्लोल- पुण्यप्रधानपाठकैः ।
मुनि श्रीवल्लभाम्यादि - पालादि मुनिभिः समम् ||२२६ || बेनातटपुरं जग्मुः श्रीजिनचन्द्रसूरयः ।
तत्र श्राद्ध जनैर्भक्त्या प्रवेशिता महोत्सवात् ॥ २२७॥ युग्मम्|| तत्र नभाश्वदेहेन्दु-वर्षे वर्षास्थितिः कृता । श्रीजिनसिंहसूर्यादि मुनिभिः सह सूरिणा ॥ २२८ ॥ श्राद्ध गणोऽपि धर्मिष्टः सूरिराज विराजनात् । सामायिकादि सुश्राद्धानुष्ठाने सुरतो जनि ॥ २२६ ॥ पुनर्मुनि गणोध्याने स्वाध्याये वरसंयमे । तपश्चर्यादि साध्वानुष्ठाने लीनो भवद्भ शम् ||२३०॥
[ ८३
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/628590f416ffcc17f5a2aca1f2abd75742ce516eacf4a486576d8edaa190ba2e.jpg)
Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156