Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth

View full book text
Previous | Next

Page 135
________________ युमप्रधान श्री जिनचन्द्रसूरि चरिलम् अस्य श्रीअकबर प्रतिबोधक श्रीजिनचन्द्रसूरि रास गहुलिकादि कृतय उपलभ्यन्ते। अस्य ललितकीाख्य-गङ्गादासाख्य वाचकौ।। शिष्यौ ललितकीर्तेश्व, राजहर्षाख्य वाचकः ॥१६६।। ललितकीर्ते: अगडदत्त रासः गंगादासस्य वंकचूलरासः राजहर्षस्य थावञ्चारासः सुकोशलरासः आदि कृतय उपलभ्यन्ते। वाचक हर्षकल्लोलो भवद्गुण महोदधिः । शिष्योऽस्यप्रतिभाशाली श्रीचन्द्रकीत्ति वाचकः ॥१६७।। अस्य च यामिनीभानु मृगावती चतुष्पदी रुपलभ्यते । पूज्यैः पूर्व क्रियोद्धार कृद्भावहर्ष पाठकः । सूर्याज्ञायां स्थितोयावदसाक्ष्यङ्गन्दु वत्सरम् ।।१६८।। पृथग्भूतस्ततश्चास्माद्भावहर्षाख्य पाठकात् । भावहर्षीय शाखाभूत्खरतर गणस्य च ॥१६॥ आसन् विजयमेर्वाधाः सूरीन्द्र शिष्टिकारकाः। साधवोबहवोऽन्येपि. क्रियावन्तो विशारदाः ॥२०॥ विजयमेरु रचित हंसराज बच्छराज प्रबन्ध उपलभ्यते । राजेश साह्यकबर प्रतिबोधकस्य, श्रीजैन शासनसमुन्नति कारकस्य श्रीमज्जगद्गुरु सवाइ युगप्रधान भट्टारकस्य चरिते जिनचन्द्रसूरेः ॥२०१।। इति श्री सवाई युगप्रधान भट्टारक श्रीजिनचन्द्रसूरि चरिते शिष्य प्रशिष्याद्याज्ञाकारकवाचंयम वर्णात्मकः पञ्चमः सर्गः समाप्तः ।। ११८ ] Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156