Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth

View full book text
Previous | Next

Page 149
________________ युगप्रधान श्री जिनचन्द्रसूरि चरितम् सूरिणा जिनचन्द्रण महाभाग्योदयं तयोः । विज्ञाय नूतनं वस्त्र मानाय्य तत्समीपतः ॥१३८॥ वासाभिमन्त्रितं कृत्वा तद्दत्वा तत्करे कथि । या आयान्त्यत्रचिर्भटयः प्रमाह्या अखिलाश्वताः ॥१३६ ।। सास्विदं वस्त्रामाच्छाद्य विक्रेतव्याश्चतास्ततः । यत्सद्गुरुदितं ताभ्यां सर्व कृतं तथैव तत् ।।१४०।। वास चूर्ण प्रभावेन सुमिष्टत्व मुपागताः। कन्चित्पुरमालुटयात्रायाताः साहि सैनिकाः ।।१४१॥ ते सैनिकाः सुमिष्टत्वा दन्यत्रे दृश्यनाप्तितः । ग्रीष्मत्तौ ता ललुःसर्वा एकादि हेममुद्रया ॥१४२।। ततो महद्धिको जातौ पूर्व पुण्योदयादिमौ । श्राद्धोत्तमौ विशेषेण धर्मकर्म परायणौ ।।१४३॥ तीर्थयात्रा नवीनाऽहं दिम्ब निर्मापणादिषु । जीर्णोद्धार स्वसाधर्मि वात्सल्यादिषु कर्मषु ।।१४४ । एताभ्यां धन तन्वादि स्व सर्वस्व समर्पणात् । कृता श्री जैन धर्मस्य महासेवा प्रभावना ॥१४५।। युग्मम्।। वेदवेदाङ्ग चन्द्राब्दे संघं निष्कास्य सूरिणा। समं सिद्धाद्रि तीर्थस्य यात्रां ताभ्यां कृता पुनः ॥१४६।। ताभ्यां राजपुरे कारि सुश्राद्धाभ्यां मनोहरम् । श्री ऋषभ जिनेन्द्रस्य नूदनं च जिनालयम् ॥१४७।। अग्निवाणाङ्ग चन्द्राब्दे प्रतिष्ठातस्य कारिता । श्रीजिनचन्द्ररीन्द्र पात्तिाभ्यां महोत्सवात् ॥१४८।। १३२ ] Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156