Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth

View full book text
Previous | Next

Page 148
________________ युगप्रधान श्रीजिनचन्द्रसूरि चरितम् लक्ष्मीचन्द्रः स्वभ्रातृव्य श्रीमनोहरदास युक् । राजसभां समायात स्तौ तत्र वीरतां गतौ ।।१२८|| नप सहस्र योद्धश्च तद्गृहं परिवेष्टितम । विलोक्य भाग्यचन्द्रोऽपि स्वपत्न्यो स्थापितश्चसः॥१२६।। निजा निर्गमनंज्ञात्वा सैन्यमध्यात्म्वयं पुनः । मारयित्वा स्वपत्नीस्व मातरं स्वसुत प्रियाम् ।।१३०॥ युद्ध भयङ्करं कुर्वन् तैः सह मृतवान्स्तदा । राजसिंहस्य भृत्येन सुवीरत्वं प्रदर्शितम् ।।१३१।। त्रिभिर्विशेषकम्।। लक्ष्मीचन्द्रस्यमाता च गर्भवती प्रियासुतौ। रामचन्द्र रघूनाथौ परम भाग्यशालिनौ ॥१३२।। तत्पूर्व तेऽखिलालत्वा गृहसार धनादिकम । उदयपुर मागत्य तत्र सुखेन संस्थिताः ।।१३३।। युग्मम।। अद्यापि विद्यमानास्ति तत्र रामेन्दु संततिः । इति लेशेन मन्त्रीश सञ्चरित्रं मया कथि ।।१३।। प्राग्वाज्जातीय मन्त्रीश श्रीवस्तुपाल सन्ततौ । जोगीदासाख्य संघेशो स्याभवज्जसमाप्रिया ॥१३॥ तस्याः कुक्षि समुत्पन्नौ श्रीसोमजी शिवाभिधौ । संघपती सुतौ तस्य राजपुर निवासिनौ ॥१३६।। नत्र च निर्धनत्वेन चिर्भटी व्यवसायिनौ । अभूतां जिनचन्द्राख्य सूरीन्द्र प्रतिबोधितौ ।।१३णा युग्मम्।। [ १३१ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156