Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् . स्तोकैरेव दिनैःसोभूत्साहि विश्वास पात्रकम् । ततः साहीव्यधात्स्वीय कोषाध्यक्षं च मन्त्रिणम् ॥१०६।। पुनस्तोसाम देशाधिकारी स साहिना कृतः। साहिना सह काश्मीर यात्रागमनमस्य च ।।१०।। एका सलीम कन्या भून्मूलभ दोष दूषिता। तदोष शान्तये सोष्टोत्तरी स्नात्रमकारयत् ॥१०८।। तेन साह्याग्रहात्पूर्व महिमराज वाचकः । लाभपुरे ततो वास्तः श्रीजिनचन्द्र सद्गुरुः ।।१०।। श्रीजिनसिंहसूर्यादि पददानादि कर्मसु । शुभेषु कोटिशोद्रव्यं व्ययीकृतं च मन्त्रिणा ।।११०।। सर्वव्यापि प्रभावोऽस्य सर्वेषु विषयेष्वभूत् । पुनर्दिगन्तर व्याप्ता सुयशः कीर्ति कौमुदी ।।१११।। राजा मीरोऽमरावाश्च मीर खोजाश्च मल्लकाः। खानादये ददुर्मान सन्मानं मन्त्रिणे भृशम् ॥११२।। श्रीलाभपुर तोसाम फळवद्धि पुगदिषु । स्थापिता मंत्रिणासूरि जिनकुशल पादुका ॥११३।। खरतर गणानन्य भक्तः श्राद्ध गुणान्वितः । चकार धीसखोजैनशासन स्व गणोन्नतिम् ॥११४॥ रस बाणाङ्ग चन्द्राब्दे राजपुरे सचागमत् । दिवं समाधिना स्मारं स्मारं पञ्च नमस्कृतम् ॥११५।। यदानी तत्र भूमीश रायसिंहः निजात्पुरान् । मिलनायागमत्सम्राजकबर जलालदेः ॥११६॥
[ १२६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/faee8da4c552ef5407655d705446cc4a52fd1ef2909a2b943909dcafd7a9edd9.jpg)
Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156