Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth

View full book text
Previous | Next

Page 146
________________ युगप्रधान श्री जिनचन्द्रसूरि चरितम् . स्तोकैरेव दिनैःसोभूत्साहि विश्वास पात्रकम् । ततः साहीव्यधात्स्वीय कोषाध्यक्षं च मन्त्रिणम् ॥१०६।। पुनस्तोसाम देशाधिकारी स साहिना कृतः। साहिना सह काश्मीर यात्रागमनमस्य च ।।१०।। एका सलीम कन्या भून्मूलभ दोष दूषिता। तदोष शान्तये सोष्टोत्तरी स्नात्रमकारयत् ॥१०८।। तेन साह्याग्रहात्पूर्व महिमराज वाचकः । लाभपुरे ततो वास्तः श्रीजिनचन्द्र सद्गुरुः ।।१०।। श्रीजिनसिंहसूर्यादि पददानादि कर्मसु । शुभेषु कोटिशोद्रव्यं व्ययीकृतं च मन्त्रिणा ।।११०।। सर्वव्यापि प्रभावोऽस्य सर्वेषु विषयेष्वभूत् । पुनर्दिगन्तर व्याप्ता सुयशः कीर्ति कौमुदी ।।१११।। राजा मीरोऽमरावाश्च मीर खोजाश्च मल्लकाः। खानादये ददुर्मान सन्मानं मन्त्रिणे भृशम् ॥११२।। श्रीलाभपुर तोसाम फळवद्धि पुगदिषु । स्थापिता मंत्रिणासूरि जिनकुशल पादुका ॥११३।। खरतर गणानन्य भक्तः श्राद्ध गुणान्वितः । चकार धीसखोजैनशासन स्व गणोन्नतिम् ॥११४॥ रस बाणाङ्ग चन्द्राब्दे राजपुरे सचागमत् । दिवं समाधिना स्मारं स्मारं पञ्च नमस्कृतम् ॥११५।। यदानी तत्र भूमीश रायसिंहः निजात्पुरान् । मिलनायागमत्सम्राजकबर जलालदेः ॥११६॥ [ १२६ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156