Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
युगप्रधान श्रीजिनचन्द्रसूरि चस्तिम सर्व भूपाज्ञयानेन समस्त मरुमण्डले । शम्यादि वर वृक्षाणां छेदनं च निषेधितम् ॥८४HE सिन्धुदेश प्रभुत्वंस मंत्रीप्राप्या निषेधयत् । मत्स्य हिंसां सतलज डेकरावी नदीषु च ।।८५॥ हरप्पा कासिनांब्लूची जनानां शक्ति शालिनाम् । कृत्त्वा पराजयं मन्त्री चतुर्विध बलान्वितः ॥८६॥ मोचयित्वा कुलीनांश्च बन्दीजनां स्वसद्मनि । नीत्वो संभोज्य सत्कृत्य वस्त्रादिभिर्व्यसर्जयन् ।।८।। चैत्ये प्रतिदिनं स्नात्रपूजाकारि च मन्त्रिणा। फलवर्द्धि पुरे स्थापि जिनदत्तादि पादुका ।।८।। मन्त्रिणोऽजायबा जीका कपूरास्त्रीत्रयो भवन् । आद्ययो र्भाग्यचन्द्राख्य लक्ष्मीचंद्राभिधो सुतौ ॥६॥ रायसिंह नृपः पंचसहस्री पद माप्तवान । मन्त्र्युद्योगात्पुना राजषदविभूषितो भवत् ॥६॥ समं जयपुराधोशाभयसिंहेन धीसखः । सन्धि कृत्वा विकानेर राज्य रक्षां च कार च ॥ १॥ बाण वेदाङ्ग चन्द्राब्दे बीकानेर पुरस्य च । वर्त्तमानिक दुर्गस्य प्रारम्भो मन्त्रिणा कृतः HERI केनाऽपि हेतुना रायसिंह कालुष्य मानसाम् । स्वस्मिना ज्ञात्वा कसमंत्री कुटम्बः सहमेडते ॥१३॥ श्रीफलवद्धि पाश्वाऽहजिनदल प्रपूजनम् । कुर्वन्मात्रीश्वरो माया वासनिवाहस्त् ।
[२०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/01daba43dbb522b4064f2ad9c171fbcf3c5ad489ae6386dcfe0932bd7d93d60b.jpg)
Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156