Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth

View full book text
Previous | Next

Page 142
________________ युगप्रधान श्री जिनचन्द्रसूरि-चरितम् समुत्तीर्णे च दुष्काले स्वस्थान प्रापिता जनाः । तदानीं मन्त्रिणोदार भावात्स्व स्वंव्ययी कृतम् ।।६२॥ दुस्थ साधर्मिकान् गुप्तवृत्त्याचापोषयत्सदा। .: स्वबन्धूनिव मन्त्रीशोः धान्यवस्त्र धनादिभिः ॥६३।। गुणगुण रसेलाब्दे शिवपुरी विलुट्य च । तुरसमाख्य खानेनादायि धन्धनादिकम् ॥६४॥ हेमबुद्ध्या च तत्रत्या गृहीतातेन निर्मलाः । एकसहस्र पश्चाशद्धात्वीय जिनमूर्तयः ॥६॥ सच फतेपुरेसाह्यकबरं प्रत्यढोकयत् । निषिध्य गालनं तासां सुस्थाने स्थापयत्सताः ॥६६॥ पञ्अषट्वाब्दकं यावत्तासा मानयनाय च । कृतः परिश्रमः श्राद्धः परन्तु मिलिता न ताः ॥६७॥ . ततो बुद्धि निधिमन्त्री प्रभूत द्रव्य ढौकनात् । प्रसन्नी कृत्य सम्राजं तच्छिष्टया प्रतिमाश्च ताः ॥६८i नन्दगुणाङ्ग चन्द्राब्दाषाढ शुक्ले गुरौ तिथौ। एकादश्यां पटावासे स्वस्यानिनाय हर्षत ॥६६॥ युग्मम्।। फतेपुरा द्विकानेरे सार्थे लात्वा महोत्सवात् । तेनताः प्रतिमाः सर्वाः स्थापिताः स्वजिनालये ॥७॥ एतेन शुभकार्येणाभूत्संघोत्यन्त हर्षितः । कतिपयानि वर्षणि यावत्तदर्चनाभवत् ॥१॥ ततस्ताः स्थापिताः श्राद्ध रव्यवस्थादि कारणः। चिन्तामणि चतुर्विंशत् मन्दिर भूमि सद्मनि ॥७२।। [ १२६ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156