Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् ततो निष्कास्य ताः सस्तित्पुरः क्रियते जनः । महामार्यादि रोगोपशान्तयेष्टान्हिकोत्सयम् ।।३।। साहिनाथ प्रसन्नेन मन्त्रिवंशज मन्त्रिणाम् । स्त्रीपाद हेमनूपूरं विधत्तुं शिष्टिरर्षिता ।।४।। तुरसमाख्य खानात्त गौर्जरीय वणिग्जनाः । बहु द्रव्य प्रदानेन सचिवेन विमोचिताः ॥७॥ सजैनयाचकेभ्योदा दानं बहुतरं पुनः । सिद्धाद्रि मथुरा जीर्ण चैत्योद्धार मचीकरत् ।।६।। प्रतिदेशं प्रति ग्राम प्रति पुरं च मन्त्रिणा । यावत्काबूल पर्यन्तं करा लंभनिकाः कृताः ॥७॥ अमात्येन विकानेरे श्रीचन्द्रण समं पुनः । श्रुतान्येकादशाङ्गानि श्रीजयसोम पाठकाल ॥७८।। श्री श्रुतज्ञान भक्तवर्थ सिद्धान्तादि विलेखने । व्यथी कृतं बहुद्रव्यं श्री कर्मचन्द्र मन्त्रिणा ॥७॥ एकधा मन्त्रिणा सूरिमुखाद्भगवती श्रुता। संस्थापितं प्रतिप्रश्न मेवे के मौक्तिकं वस्म् ॥८॥ तानि मौक्तिक पटात्रिंशत्सहसान्यऽखिलानि सः। चन्द्रोदयादिक ज्ञानोपकरणेष्य भक्तयत् ।।८।। द्रव्यं मुक्ताथ मन्त्रीसो मनोहर मचीकरत् । श्री रैवतक सिद्धादि नाम जिनमन्दिरम् ।। निषिद्ध मामित्रकारले हरायसिंहायाखिो। चतुः पर्विसु हिंसात्म सिलयंत्रादिकरच ॥३॥ १२६ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a72763d64fa9c322b32f5e5ecb2c8f02ee2bf5b99de4b91d7e6ad1895a813f5d.jpg)
Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156