Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् कुशलोऽयं रणेराजनीतौसन्धि बिथापने । धर्मी दानीच वीरो भूत्परदुःखौघ भञ्जकः ॥४॥ स्थित्वा योधपुरे राजप्रासादस्य गवाक्षके । अस्माभिरेकधा कार्या कमलपूजनेति च ॥४१॥ राव कल्याणसिंहेनास्मत्पूर्वज मनोरथः। चिरकालीन दुःसाध्यः कथितो मन्त्रिणप्रति ॥४२॥ युग्मम्।। रायसिंह कुमारेण साद्ध मन्त्रीश्वरस्ततः । गत्वागरापुरं धीमान् मिलितोऽकबरं प्रति ।।४३।। साहिनं तत्रमन्त्रीशः प्रसन्नी कृत्य हेलया । साधयामास तत्कायं विषमं कठिनं पुनः ॥४४॥ रावकल्याणसिंहोथ प्रसन्नो मन्त्रिणं प्रति । वरं ददौ तदानेनेदंमागितं वर त्रयम् ।।४।। कुयुः सावद्यकर्माणि चतुर्मास्यां न सर्वथा । तिलादि पीडनादीनि कुम्भकृत्त लिकादयः॥४६।। चतुर्थाशसमादान मालाख्य शुल्क मोचनम् । सदायत्यामुरभ्राजागवादिकर मोचनम् ॥४७॥ एतत्स्वीकृत्य भूपेनास्यन्तानुग्रह सूचकम् । ग्राम चतुष्टयं दत्त यावचन्द्र दिवाकरम् ।।४।। दिल्ल्या आक्रमणं कर्तुं महासैन्य समन्क्तिः । श्रीइब्राहिम मीख्यि आयाति यवनाधिपः ॥४६॥ श्रुत्वा नागपुराभ्यणं संगत्वाऽभिमुखंच सः। ससैन्य रायसिंहश्च गणे जिगाथ धीसम्वः ॥५०॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ea19bc90b688fb91647ae41d2677aabf686cc353be343360107d019453f23da4.jpg)
Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156