Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth

View full book text
Previous | Next

Page 138
________________ युगप्रधान श्री जिनचन्द्रसूरि चरितम् ओसवंशीय जातीयतेतिहासकेस्ति च । वच्छावताख्य गोत्रस्य गरिमा गौरवान्विता ॥१८॥ तच्छवेत कीर्ति कौमुद्या विस्तृत वर वर्णनम् । श्रीकर्मचन्द्र मन्त्रीशवंश प्रबन्धतोस्ति च ॥१६॥ अस्य वंशस्य सन्नृणां राज्य वृद्धयादि कारिणाम् । वर्ष सार्द्ध शतंयावदारभ्य राज्य स्थापनात् ॥२०॥ श्रीवीकानेर राज्येन साद्धं परस्परं महान् । गाढतरः सुसम्बन्धः संस्थितः क्षीरनीरवत् ॥२१॥ युग्मम्।। राजनैतिक क्षेत्रेण समं तद्वंशजै नरैः। सेवा धार्मिकक्षेत्रेषुल्लेखनीया कृतास्ति च ॥२२॥ वंशस्य जैनधर्मानुरागित्व करणेस्य च। खरतर गणाधीशाचार्य श्रेयोऽस्ति निर्मलम् ॥२३॥ तैरपीदं गणं प्रत्यकारि धर्मानुरागिभिः । अति कृतज्ञता रूपश्रद्धांजलि समर्पणम् ॥२४॥ तद्विशेष परिज्ञातु मिच्छभिरितिहासिभिः । कार्यः परिचयः कर्मचन्द्र वंश प्रबन्धतः ॥२५॥ सूरि जीवन सम्बन्ध रक्षकयोः प्रदीयते । परिचयश्च संग्रामसिंह श्री कर्मचन्द्रयोः ॥२६॥ ... संग्रामसिंह मंत्रीशः श्रीनगराज मन्त्रितुक । अभूद्भक्तोनुरागी च खरतर गणं प्रति ॥२७॥ अयं प्रेरक मुख्योभूत्सुव्यवस्था विधापने। ... तत्कालीन स्वगच्छस्य दूरीकृत्य शिथीलताम् ॥२८॥ [ १२१ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156