Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम्
आचार्य शिष्टिकृत्साधु संघेन संविहृत्य च । सर्वत्र जैनधर्मस्य प्रचारो विदधे महान् ||७|| अतः सूरीश्वर श्राद्धगणो धर्म स्थिराशयः । विज्ञो देवादि तत्वान्य- मस्ताराध्यतयागुणी ॥८॥ यतो धार्मिक संघर्षे म्लेच्छराज भयङ्करे । श्राद्धा धर्मे स्थिरा आसन् गाढदृढत्त्व पूर्वकम् ॥६॥ केवलं न कृता धर्मरक्षा किंत्वात्मनोयकैः । अपूर्व त्याग दानेन धर्मसेवातुलानघा || १०|| तीर्थानां रक्षणं यत्र जीर्णोद्धार विधापनम् । नूतन रमणीयातचैत्य चैत्य विधापनम् ||१२|| तत्प्रतिष्ठापनं स्वीय धर्मबान्धव पोषणम् ।
संघ निष्काशनादीनि मुख्य कृत्यानि सन्ति च ॥ १२ ॥ युग्मम् ॥ धार्मिक सेवया सार्द्ध ते पश्चात्पतिता नहि । देशसेवोपकराद्यावश्यक शुभ कर्मसु || १३|| ते दुष्कालेषु कष्टोपार्जित द्रव्य व्यये भवन् । संक्षिप्त वृत्तयो नैव किन्तु विशाल मानसाः || १४ | यवनराज्यकालीन दुष्काल समये पुनः 1 महाभयंकरे जीव धान्य तृणादि दुर्लभे ॥ १५ ॥ मण्डित्वा जैनिभिर्दानशालादुस्थादि हेतवे । प्रभूतं गौरवं प्राप्तं यथा तथा परैर्न हि ॥ १६ ॥ युग्मम् ।। सूरि भक्तद्धिमद्धर्मनिष्ट सुश्राद्ध मध्यतः । मन्त्रि कर्मचन्द्रादि सम्बन्धः किंचिदुच्यते ||१७||
१२० ]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9a529d920e7f40548fe8912e29e2c6d61e42639faf3b86b28bf401be11316baf.jpg)
Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156