Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् सूरीन्द्रण क्रियोद्धारं वन्हीलाङ्गन्दु वत्सरे । यदा कृतंतदाऽनेन बहुद्रव्यं व्ययी कृतम् ॥२६।। वीकानेर पुरेनेन पुण्यार्थ स्वप्रसोवरन । वृहत्पौषधशालाच निर्मापिता सुमन्त्रिणा ॥३०॥ पुनः प्रतिगृहं तत्र चतुर्विंशति वारकान् । एकैक रौप्यमुद्राणां तेन लम्भनिकाः कृताः ॥३१।। वीकानेर पुराधीशकल्याणसिंहभूपतेः । मंत्रीस चाभवद्दीव्यचतुर्बुद्धि समन्वितः ॥३२॥ श्रीहसनकुलीखानसन्धिकर्ता सधी सखः । धनं धनं व्ययीचक्र धार्मिक क्षेत्र सप्तसु ॥३३॥ चंद्र चंद्राङ्ग चन्द्राब्दे पाठक साधुकीर्तिमा । सप्तस्मरण बालावबोधोऽस्याग्रहात्पुनः ॥३४॥ यात्रां विधाय सिद्धाद्रः प्रत्यागच्छन्नधी सखः । मेवाडेश महाराणोदयसिंहेन सत्कृतः ।।३।। सुरूपा सुरताणाख्य भगवता प्रिया त्रयम् । अस्यताश्वा भवनदक्षा धर्मकृत्य परायणाः ॥३६।। श्रीकर्मचन्द्र मन्त्रीश-जसवन्ताभिधौ सुतौ । अभूतां तस्य धीशालिशुभलक्षण लक्षितौ ॥३॥ संग्रामसिंह मन्त्रीशमृत्योरनन्तरं कृतः । राय कल्याणसिंहेन कर्मचन्द्रः स्वधीसवः ॥३८॥ अमात्य कर्मचन्द्रण परिवारैनिजैः समम् । शत्रुायाऽर्बुद स्वम्भादितीर्थ दर्शनं कृतम् ॥३६। १२२ ]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7752146845baeaf1419ebaf0e6c238621274d1afe81629389c8c81990b46cb4b.jpg)
Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156