Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth

View full book text
Previous | Next

Page 133
________________ युगप्रधान श्री जिनचन्द्रसूरि-चरितम् हेमनन्दन कृत सुभद्रा चतुष्पदो, सहजकीतः शतदलपद्मयन्त्रमय श्रीपार्श्व'जिन स्तवनम्, देवराज चतुष्पदी, बच्छराज चतुष्पदी, शत्रुञ्जयमहात्म्य रासः सागरश्रेष्ठि चतुष्पदी, हरिश्चन्द्र रासः सारस्वत वृत्तिः कल्पसूत्र वृत्तिः (कल्पमञ्जरी) महावीर स्तुति वृत्तिः सप्तद्वीपि शब्दार्णव व्याकरण ऋजुप्राज्ञ व्याकरण प्रक्रिया अनेकशास्त्रसार सपुच्चयः एकादि शतपर्यन्त शब्दसाधनिका नामकोषः प्रतिक्रमण बालावबोधः गौतमकुलकवृहद्वतिः प्रीति षटत्रिंशिका, उपधान विधि स्तवनम्, जेसलमेरु चत्यपरिपाटी स्तवनम् इत्यादि कृतय उपलभ्यन्ते । हेमनन्दन बन्धुश्च श्रीरत्नहर्षवाचकः। शिष्यौतस्य पुनहमकीर्ति श्रीसारवाचकौ ॥१८८।। ... श्रीसारस्य पार्श्वनाथ रासः जिनराजसूरिरासः जयविजय चतुष्पदी कृष्णरुक्मिणी वेलि बालावबोधः सप्तदश भेदपूजा गर्भित शांतिनाथ स्तवनम्, लोकनालिगर्भित चन्द्रप्रभस्तवनम्, गुणस्थान क्रमारोह बालावबोधः इत्यादि कृतय उपलभ्यन्ते । ... पूज्यः समं क्रियोद्धार-कारकः शुभवर्द्धनः । वाचकस्तस्य शिष्योभूत्सुधर्मरुचि वाचकः ॥१८६।। अस्य चाषाढभूति रासः गजसुकुमाल रासः आदि कृतय उपलभ्यन्ते। .. सूरि सागरचन्द्रस्य परम्परागतो भवत् । सूर्याज्ञावत को विद्वान् ज्ञानप्रमोद वाचकः ॥१६॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156