Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth

View full book text
Previous | Next

Page 131
________________ युगप्रधान श्रीजिनचन्द्रसूरि चरितम् सुप्रसिद्धो महाप्राज्ञो जयसागर पाठकः । तस्य परम्परायातोभूदानुमेरु पाठकः ।।१७।। तस्य शिष्यो भवद्विज्ञो ज्ञानविमल पाठकः। सज्जनवल्लभस्तस्य श्री श्रीवल्लभ पाठकः ॥१८॥ उपाध्याय ज्ञान विमल कृत शब्दप्रभेदवृत्तिरुपलभ्यते । श्रीवल्लभस्य शीलोञ्छ कोषवृत्तिः लिङ्गानुशासन दुर्गपदप्रबोध वृत्तिः अभिधान नाममालावृत्तिः विजयदेव माहात्म्यम्, उपकेश शब्द व्युत्पत्तिः अरनाथस्तुति स्वोपज्ञ वृत्तिः इत्यादि कृतय उपलभ्यन्ते। जिनकुशलसूरीन्द्र-संततो पाठको भवत् । हर्षचन्द्रोस्य शिष्यः श्रीहंसप्रमोद पाठकः ॥१८१।। अस्य च सारङ्गसार वृत्तिः स्तवनादीनि उपलभ्यन्ते। तच्छिष्यौ चारुदत्ताख्यपुण्यकी.ख्य वाचकौ । श्रीकनकनिधानाख्यो भूचारुदत्त शिध्यकः ।।१८२।। चारुदत्तस्य जिनकुशलसूरि स्तवनम्, मुनिसुव्रतस्याबि स्सवकम् कनकनिधानस्य रत्नचूड़ रामः, पुण्यकीः रूपसेन राज चतुष्पदी, मत्स्योदर चतुष्पदी, पुण्य सार रासः धना चरित्रम् कुमारमुनि रासः आदि कतय उपलभ्यन्ते । श्रीजिनभद्रसूरीन्द्रशिष्य परम्परामाः । वीरकला शिष्योभून्सूरदास्य वाचकः॥१३॥ ११४ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156