Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् जिन गणधर स्तवनम्, कर्मचंद्र मंत्रिवंश प्रबन्धः वनस्वामि चतुष्पदी, द्वादश भावना सन्धिः इत्यादयोनेके अन्था उपलभ्यन्ते।
गुणरंग दयारंग-षद्ममन्दिर वाचकाः । शिष्याः प्रमोदमाणिक्य पाठकस्यापरे भवन् ॥१७२।।
वाचक गुणरंगस्य शत्रुञ्जय यात्रा परिपाटी, सामायिक वृद्ध स्तवन, अजितनाथ समवशरण स्तवनं, अष्टोत्तर शतनमस्कार मणिका स्तवनम्, इत्यादि कृतयः उपलभ्यन्ते ।
अस्य ज्ञान विलासोस्य. लावण्यकीर्ति वाचकः । अन्यो भुवनकीांख्य शियो भवन्महाकविः ॥१३॥
लावण्यकीतः रामकृष्ण चतुष्पदी, गजसुकमाल रास: इत्यादि कुनयः उपलभ्यन्ते।
शिष्य श्रीजयसोमस्य गुणविनय पाठकः । वाचक सुयशः कीर्ति विजय तिलकोभवत् ।।१७४।। लाभपुरेङ्क वेदांगे-लावर्षे फाल्गुनार्जुने । द्वितीयायामभूद्गुण-विनय वाचकास्पदम् ॥१७॥ बाणाश्वरस चन्द्राब्दे यदा शत्रुञ्जयोपरि। प्रतिष्टा भूत्तदाविध-मानोभवद्भवानपि ॥१७६।।
अस्य च खण्ड प्रशस्ति काव्य वृत्तिः, नेमिदूत काव्य वृत्तिः, नलदमयन्तीचम्बू वृत्तिः, रघुवंश वृत्तिः प्राक्त वैराग्य शतक वृत्तिः, सम्बोधसप्तति वृत्तिः कयवन्ना सन्धिः कर्मचन्द्र
११२ ]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/05b7f12d4f9ba2c5bf3a4fbcab5410137619461adbf93fcf5eb14f7795efd306.jpg)
Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156