Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth

View full book text
Previous | Next

Page 130
________________ युगप्रधान श्री जिनचन्द्रसूरि चरितम् मन्त्रि रासः, कर्मचन्द्र मन्त्रिवंशप्रबन्ध वृत्तिः पार्श्वनाथ स्तब नम् लघुशांति वृत्तिः अञ्जनासुन्दरी प्रबन्धः, चतुर्मङ्गलगीतं, शत्रुञ्जय यात्रा स्तवनम्, ऋषिदत्त चतुष्पदी, इन्द्रिय पराजय शतकवृत्तिः गुणसुन्दरी चतु-पदी, नलदमयन्ती प्रबन्धः कुमति मत खंडन वृत्तिः जम्बूरासः, जेसलमेरु पार्श्वनाथ संस्कृत स्तवनम्. धन्ना शालिभद्र चतुष्पदी, अंचलिकमत स्वरूप वर्णनम्, जिनराजसूर्यष्टकम् पार्श्वजिन स्तवनम्, तपामतीयैकपंचाशद्वचन चतुष्पदी तस्या वृत्तिः इत्यादि कृतय उपलभ्यन्ते । सुयशःकीर्तः शंखेश्वर पार्श्वनाथ स्तवनमुपलभ्यते । श्री तिलकप्रमोदाख्यो विजयतिलकस्य च । शिष्यो भाग्यविशालोस्या-भव द्विशाल बुद्धिमान् ।।१७७|| गुणविनय शिष्योऽभूत् श्रीमतिकीतिरस्य च । शिष्यौ सुमतिसिन्धर सुमतिसागराभिधौ ॥१७८।। मतिकीर्तः नियुक्ति स्थापनम्, लखमसी कृतैकविंशति प्रश्नोत्तरः गुणकित्त्व षोडशिका, ललिताङ्ग रासः लुंपकमतोत्थापक गीतम् इत्यादि कृतय उपलभ्यन्ते । सुमतिसिन्धुर रचित पार्श्वनाथ स्तवनमुपलभ्यते । सुमतिसिन्धुरस्य कीर्तिविशालादयोऽनेके शिष्याः तेषां कृतय उपलभ्यन्ते। सुमतिसागरस्य शिष्य कनक कुमारः तस्य शिष्य कनकविशाल कृत देवराज बच्छराज चतुष्पदी उपलभ्यते । [ ११३ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156