Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
___ युगप्रधान श्री जिनचन्द्रसूरि चरितम् धर्ममन्दिर शिष्यो भू त्युष्यकलश पाठकः । शिष्योस्य जयरङ्गोस्य तिलकचन्द्र वाचकः ॥१६॥
पुण्यकलश कृत स्तवनादीनि जयरंगस्यामरसेन वनसेन चतुष्पदी दशवकालिक स्वाध्यायादीनि. तिलकचंद्रस्य प्रदेशी प्रबन्धादीनि उपलभ्यन्ते ।
शिष्याश्चाभय धर्मस्य कुशललाभ वाचकः । सूर्याज्ञावर्तकः शिष्य-प्रशिष्यादि विराजितः ॥१६॥
अस्य च माधवानल चतुष्पदी, ढोलामारु चतुष्पदी, तेजसार रास अगड़दत्त रासः पूज्य वाहण गीतम, पार्श्वनाथ स्तवन छंदः आदि कृतयः उपलभ्यन्ते ।
वाचकमतिभद्रस्य चारित्रसिंह वाचकः । शिष्यो भवन्महाप्राज्ञः सूरीन्द्र शिष्टिपालकः ।।१६२।।
अस्य च चतुःशरण प्रकीर्णक सन्धिः सम्यक्त्वविचार स्तव बालावबोधः, कातन्त्र विभ्रमावचर्णिः मुनिमालिका, रुपकमाला वृत्तिः शास्वत चैत्यस्तवः खरतर पट्टावली, अल्पाबहुत्त्व स्तवनं इत्यादि कृतयः उपलभ्यन्ते ।
क्षेमधाडाख्य शाखायां श्रीजयसोम पाठकः । शिव्या प्रमोद माणिक्य-पाठकस्याभवद्वरः ।।१६३।। जिनमाणिक्यसूरीन्द्र दत्तदीक्षामहामतिः । योऽसाधारण मेधावी प्रकाण्ड पण्डितो भवत् ॥१६४॥
११० ]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/08371949015bede14203faf40308d56ffbe7941a007ccda4332dd3901ffb928c.jpg)
Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156