Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
युगप्रधान जिनचन्द्रसूरि चरितम् भूति प्रबन्धः हरिकेशि सन्धिः, आर्द्र कुमार चतुष्पदी, मङ्गलकलश रासः श्रीजिनवल्लभ सूरि कृत पंच स्तवनावचूरिः स्थावचासुकोशल चरितम, कालिकाचार्यकथा इत्यादि कृतयः उपलभ्यन्ते । रङ्गकुशल लक्ष्म्यादि-प्रभ श्रीकनकप्रभाः। श्री यशः कुशलाद्याश्चा-स्या सन शिष्याविशारदाः ॥१५६॥ रङ्गकुशलकृताऽमरसेन वज्रसेन सन्धिः, लक्ष्मीप्रभकृताऽमरदत्त मित्रानन्द रासः, कनकप्रभ क्त दशविधि यतिधर्म गीतादि कृतयः उपलभ्यन्ते।
श्रीजिनभद्रसूरीन्द्र-विद्वत्परम्परागतः । स्वपर कृतभद्र श्री-समयध्वज वाचकः ॥१५७।। श्रीज्ञान मन्दिरोस्यास्य-समयध्वज वाचकः । शिष्योस्य नयरंगाख्य समयरङ्ग वाचकौ ॥१५८।।
समयरङ्गस्य गौड़ी स्तवनम, नयरङ्गस्य सप्तदशभेदपूजा, विधिकन्दलीप्राकृतम्बोपज्ञ वृत्तिः परमहंस सम्बोध चरित्रं केशि प्रदेशि सन्धिः गौतमपृच्छामूलं, जिनप्रतिमा षटत्रिंशिका, कल्याणक स्तवनादि कृतयः उपलभ्यन्ते ।
विमल विजयोस्या भू च्छिष्योस्य धर्ममन्दिरः।। राजसिंहादयः शिष्या बभूवुभुति सत्तमाः ।।१५।।
राजसिंहस्याराम शोभा चतुष्पदी पार्श्व विमलनाथादि स्तवनानि, जिनराजसूरि गीतादि कृतयः उपलभ्यन्ते।
[१०६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7b5ba3b5e40ec286c1f3c3756b5ce7b9903b258a242288692f8eff7ca73a7181.jpg)
Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156