Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth

View full book text
Previous | Next

Page 125
________________ युगप्रधान श्री जिनचन्द्रसूरि-चरितम विमल तिलकस्या भू द्विमल कीर्ति वाचकः । सम्बत्कराङ्क देहेन्दु-वर्षे स्वर्गगतश्च सः ।।१५२।। अस्य च चन्द्रदूत महाकाव्यं पदव्यवस्था, दण्डक बालावबोधः नवतत्व बालावबोधः जीवविचार बालावबोधः जयतिहुयण बालावबोधः प्रतिक्रमण विधि स्तवनादीनि उपलभ्यन्ते । साघसुन्दरस्य उक्ति रत्नाकरः धातुरत्नाकरः शब्दप्रभेदनाम माला, पार्श्वनाथ स्तवनादीनि उपलभ्यन्ते । साधुसुन्दर शिष्यो भू दुदय कीर्ति वाचकः । येन पद व्यवस्थाया वृत्तिका रचिता वरा ।।१५३।। महिम सुन्दरस्य शत्रुञ्जय तीर्थोद्धार कल्पः श्री नेमि विवाहगदि कृतयः उपलभ्यन्ते । नयमेव भिधज्ञान-मेख्य वाचकादयः । शिष्या अस्यास्यकेशव-दास श्रीनयमेरुकाः ।।१५४॥ ज्ञान मेरोः गुणावलिचतुष्पदी, विजयश्रेष्ठि विजयाश्रेष्ठिनी प्रबन्धः केशवदासस्य वीरभागोदयभाण रास, बावनी इत्यादि कृतयः उपलभ्यन्ते । शिष्यो विमलकीर्तिश्च विमलचंद्र वाचकः । भस्य विजयहांख्य धर्मसी धर्मवर्द्धनाः ॥१५५।। साधुकीर्ति गुरु भ्राता सूर्याज्ञावत्तको भवत् । गीतार्थो नाहटागोत्री कनकसोम पाठकः ॥१५६।। अस्य च जइत पदवेलि, जिनपाल जिनरक्षित रासः आषाढ १०८] Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156