Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् श्रीजिनभद्रसूरीन्द्र-परम्परागतो भवत् । निष्कषायश्चगीतार्थो दयाकुशल वाचकः ।।१४४।। शिष्योस्यामरमाणिक्य-वाचकोस्याप्यभूत्पुनः । मूर्याज्ञावति गीतार्थः श्रीसाधुकीर्ति पाठकः ॥१४॥ ओस वशीय सुचेती-गोत्रीय वस्तुपालजीः । पिता खेमलदेव्यस्य प्रसूः शील गुणान्वितः ।।१४६।। आगराख्य पुरे नेन बाणाक्ष्यङ्गन्दु वत्सरे । साहिपर्षदि शास्त्रार्थ मूकी कृताश्च सागराः ॥१४॥ कराग्नि रस भूवर्षे वैशाख पूर्णिमा तिथौ । अस्मै दत्तमुपाध्याय-पदं श्रीचन्द्रसूरिणा ॥१४८।। समय समयेऽनेन समंसूरीश्वरः पुनः। शास्त्रीय विषयानांहि परामर्श च कास्य ॥१४६।। जालोर नगरे संव-द्रसान्ध्यङ्गन्दु वत्सरे । माघ कृष्ण चतुर्दश्यां पाठकोऽयं दिवंगतः ॥१५०।।
अस्य च सप्तस्मरण बालावबोधः, सप्तदशभेदपूजा, आषाढभूतिप्रबन्धः मौनेकादशी स्तवनम्, भक्तामरावचूरिः, नमि राजर्षि चतुष्पदी, अमरसर शीतल जिन स्तवनम्, शेष नाममाला, दोषापहार स्तोत्र बालावबोधः इत्यादि कृतयः उपलभ्यन्ते।
अस्या सन्वाचकाः शिष्या विमल तिलकाभिधाः । श्रीसाधु सुन्दराख्य श्रीमहिम सुन्दरादयः ।।१५१।।
[ १०७
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8b32c215c9ae0ca8c3b8c97485206778271488e9d9a396e21bc35926204a3183.jpg)
Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156