Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth

View full book text
Previous | Next

Page 123
________________ युगप्रधान श्री जिनचन्द्रसूरि-चरितम जिनकुशल सूरीन्द्र-चरणपादुका द्वयं । प्रतिष्ठितं गतः स्वगं तत्रैव स च पाठकः ॥१३६॥ युग्मम् अस्य च सुबाहुसन्धिः, मुनिमालिका, प्रश्नोत्तर काव्य वृत्तिः जम्बूद्वीपप्रज्ञप्ति वृत्तिः नमि राजर्षि गीतम, पंचत्रिंशद्वाण्यतिशय गर्भितस्तवनम्, पंच कल्याणक पार्श्व जन्माभिषेक स्तवनम्, महावीर स्तवनम्, आदिनाथ स्तवनम्, अजितनाथ स्तवनम्.. आदि कृतयः उपलभ्यन्ते । पुनः श्रीजिनचन्द्रसूरि कृत पौषध प्रकरण वृत्ति संशोधकः। पुण्यसागर शिष्याश्च श्रीपद्मराज वाचकाः। हर्षकुलाभिधोजीब-राजादयो भवन्वराः ॥१४०।। श्री पद्मराज वाचकस्य भुवनहिताचार्य कृत रुचिरदण्डक वृत्तिः अभयकुमार चतुष्पदी, सनत्कुमार रासः क्षुल्लकार्षिप्रबन्धः आदि कृतयः उपलभ्यन्ते। जम्बूद्वीपप्रज्ञप्ति वृत्ति रचनायां स्वगुरोः सहायदाता च । सूर्याज्ञावत्युपाध्याय-धनराजो भवत्पुनः । प्रज्ञाशाल्ययमप्युक्त-पौषधवृत्तिशोधकः ॥१४१।। अनेन हेलया संवच्छेले लाङ्गन्दु वत्सरे । निर्लोठितश्वशास्त्रार्थे वालेय धर्मसागरः॥१४२।। बीकानेर पुरे संवत्कराङ्गाङ्गन्दु वत्सरे । अस्ति प्रतिष्ठितं तस्य चरण पादुकाद्वयम् ॥१४३।। १०६ ] Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156