Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् चतुष्पदी, द्रौपदीचतुष्पदी, थावच्चासुत चतुष्पदी, गौतमपृच्छा चतुष्पदी, जिनदत्त चतुष्पदी, करकण्डु प्रत्येकबुद्धरासः द्विमुखप्रत्येकबुद्धरासः, नमिराजर्षि प्रत्येकबुद्धरासः नग्गइ प्रत्येकबुद्धरासः जम्बूस्वामिरासः सिंहलसुत प्रियमेलक रासः वल्कलचीरि रासः शत्रुञ्जयरासः वस्तुपाल तेजपाल रासः द्वादशव्रत रासः क्षुल्लककुमाररासः पुञ्जर्षिरासः कर्मषट्त्रिंशिका, पुण्यषट्त्रिंशिका, शीलषट्त्रिंशिका, सन्तोषषट्त्रिंशिका, आलोयणाषट्त्रिंशिका, सवैया षट्त्रिंशिका, नववाटिका शीलस्वाध्यायः, स्थूलभद्र स्वाध्यायः सप्तचत्वारिंशद्दोष स्वाध्यायः, साधवन्दना, चतुर्विशति जिन-चतुर्विशति-गुरु नाम गर्भित पार्श्वनाथस्तवनम्, चतुर्विशतिजिन चतुर्विशति स्तवनानि जिनचन्द्रसूरिगीतम्, सप्तविंशति राग गर्भिताक्षय तृतीया स्तवनम् अर्बुदाचलतीर्थ यात्रा स्तवनम्, चैत्रीयपूर्णिमा शत्रुजययात्रास्तवनम्. सकलतीर्थयात्रा स्तवनम्, पार्श्वनाथ स्तवनम्. घांघाणीतीर्थ पद्मप्रभ स्तवनम्, पौषधविधि स्तवनम्. श्रावकाराधनास्तवनम्. आलोयणास्तवनम्, अर्बुदस्तवनम्, राणकपुरयात्रास्तवनम, महावीर स्तवनम्, गणधरवसहि स्तवनम् मौनेकादशीस्तवनम्, लौद्रवपुरयात्रास्तवनम्. आदिनाथ स्तवनम्, सीमंधर जिनस्तवनम् इत्याद्यनेक कृतय उपलभ्यन्ते ।
उपाध्याय कविश्रेष्ठ समयसुन्दरस्य च । विद्वांसो बहवः शिष्या आसन्सिद्धान्त पारगा ॥३२।। तन्मध्यादभवत्तस्य शिष्यो विद्वान्विचक्षणः । न्यायादि शास्त्रविज्ञाता श्री वादि हर्षनन्दनः॥३॥ ६२]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156