Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम्
श्री जिनचन्द्रसूरीन्द्र पार्श्वदसावदापयत् । दीक्षां च वृहतीं तस्य राजसमुद्र नामकम् || ६५ ॥ श्री वीकानेर वास्तव्य वच्छराज स्तु तत्प्रिया । मृगादेवी तयोः पुत्रौ विक्रम चोलकाभिधौ ॥ ६६ ॥ मात्रा भ्रात्रा समंचोलो भू रसाङ्गन्दु वत्सरे | सप्तम्यां माघशुक्लस्य दीक्षाललौ महोत्सवात् ॥ ६७॥ श्रीमाल थानसिंहेन तेषां दीक्षोत्सवः कृतः । राजपुरे वृहद्दीक्षा जाता श्रीचन्द्रसूरितः ||६८|| चोलस्य सिद्धसेनाख्या भूज्जिनसिंहसद्गुरोः । राजसमुद्र सिद्धादि सेनौ पट्टधराविमौ ॥ ६६ ॥ श्री जिनराजसूरीन्द्र सूरीन्द्र जिनसागरौ । इतिनाम्ना क्रमात्ख्यातिं गतौ द्वौ तौ रसातले ||७०|| आषाढाष्टान्हिकायाय - स्फुरमानं च साहिना । पुराकिलार्पितं चन्द्र- सूरये गमितं च तत् ॥ ७१ ॥ साहिपावत्पुनः संवभूरसाङ्ग ेन्दु वत्सरे । संप्राप्त नूतनं तच्च श्री जिनसिंह सूरिणा ॥ ७२ ॥ बीकानेरे समं चासौ श्री जिनचन्द्रसूरिणा । ऋषभदेव चैत्यस्य प्रतिष्ठासमयेभवत् ॥७३॥
सुप्रसिद्ध कवि श्रेष्ठ समय सुन्दरस्य च । असौ विद्यागुरुर्दात - पाध्यायाख्य पदस्य च ||७४|| प्रतिबोध्य जहाँगीरं यः स्वप्रतिभाया पुनः । अमारिघोषणां दापयामासाभयदायिनीम् ॥७५॥
[ ६७
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f23e297c163c186ed9bd8dde9db1533acc26a08d51df20a826f0bcffafbf724d.jpg)
Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156