Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् एकत्रीभूयतत्रत्य संघोप्यानन्दितो भवत् । पठित्वा साहिविज्ञप्ति पत्रमाग्रह सूचकम् ॥१७॥ अवेत्य सूरिराजोप्या ग्रहंश्रीपति साहिनः । तत्र गन्तं चतुर्मास्यनन्तरं विजहार च ।।१८।। मेड़ता स्थित संघातिशय भक्तिवशाद्गुरुः । मासकल्पं विधायक विहारकृतवान्ततः ॥६६।। परन्तु भूयते किंचिदपि न नृविचारितम् । नैवदुर्दैव कालेन त्यक्तःकोप्यत्र भूतले ।।१००॥ देहास्वस्थ तयापश्वा त्सगत्वा मेडतापुरम । स्वायु निकटमालोक्य जग्राहानशनंगुरुः ।।१०१।। पोषशुक्ल त्रयोदश्यां प्रान्तमृत्वासमाधिना । प्रथम देवलोके सौ महर्द्धिकः सुरोभवत् ।।१०२।। एको सौ प्रतिभाशाली महा प्रभाविकोभवत् । ततः समग्र संघोऽपि शोकेनाच्छादितोभृशम् ।।१०३।। अनेन सूरिणाग्रन्था बहवो रचिताः पुनः । श्रीजैन चंत्यचैत्यानां प्रतिष्ठा विहितावरा ॥१०४॥ श्रीजिनसिंह सूरीन्द्र चरणद्वयपादुकाः । सप्रभावाःप्रविद्यन्ते वीकानेर पुरादिषु ॥१०॥ श्रीजिनराजसूरीन्द्र जिनसागर सूरयः। तस्य पट्टधरा जाता इद्ध बुद्धि समन्विता ॥१०६।।
श्रोजिनराजसूरीणां च स्थानाङ्ग वृत्तिः नैषधकाव्यवृत्तिः धन्नाशालिभद्र रासः गजसुकमाल रासः चतुर्विशति विंशति
१००]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/eac57fd1e90ad5b3397d2e0e51a0d8e48e4b120e48f573cc335e2b1384d2b001.jpg)
Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156