Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth

View full book text
Previous | Next

Page 118
________________ युगप्रधान श्री जिनचन्द्रसूरि चरितम् जिन स्तवनानि इत्यादि कृतयः उपलभ्यन्ते । सागरसूरि शिष्यो भू त्पद्मकी.ख्य वाचकः । पद्मरङ्गोस्य तत्पद्मचन्द्र रामेन्दु नामकौ ॥१०७॥ पद्मचन्द्र कृत जम्बू रासः रामचन्द्र कृत वैद्य विनोदः दशप्रत्याख्यान स्तवनं कृतयः उपलभ्यन्ते । जिनसिंह गुरोहेम-मन्दिरहीरनन्दतौ । शिष्यो श्री लालचन्द्राख्यो भूदीरनन्दनस्य च ॥१०८।। हेम मन्दिरस्य पुस्तक भंडारं जिनकुशलसूरि स्तवनम्, गलचन्द्रस्य मौनेकादशी स्तवनं, देवकुमार चतुष्पदी, हरिश्चन्द्र रासः, वैराग्य बावनी इत्यादिकृतयः उपलभ्यन्ते । जिनचन्द्रगुरोः शिष्यः समयराज पाठकः । अभयसुन्दरोस्यास्य कमल लाभ पाठकः ।।१०६ ।। पाठको लब्धिकीाख्यो।स्य राजहंस पाठकः । अस्य शिष्यो भवद्देव-विजयो स्यापिशास्त्र बित् ॥११०।। समयराज पाठकस्य धर्ममञ्जरी चतुष्पदी, प! पणव्याख्यान पद्धति, शत्रुञ्जय ऋषभस्तवनं अवचूरि संस्कृतमया ग्रन्था उपलभ्यन्ते । जिनचन्द्र गुरोः शिष्यो धर्मनिधान पाठकः । प्रागसौ दीक्षितोहस्ति कर रसेन्दु वत्सरात् ।।१११।। अस्य च जीरावली पार्श्वनाथ स्तवनं, चतुर्विशति जिन प्राकृत स्तवनानि आदि कृतयः उपलभ्यन्ते । [१०१ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156