________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम्
श्री जिनचन्द्रसूरीन्द्र पार्श्वदसावदापयत् । दीक्षां च वृहतीं तस्य राजसमुद्र नामकम् || ६५ ॥ श्री वीकानेर वास्तव्य वच्छराज स्तु तत्प्रिया । मृगादेवी तयोः पुत्रौ विक्रम चोलकाभिधौ ॥ ६६ ॥ मात्रा भ्रात्रा समंचोलो भू रसाङ्गन्दु वत्सरे | सप्तम्यां माघशुक्लस्य दीक्षाललौ महोत्सवात् ॥ ६७॥ श्रीमाल थानसिंहेन तेषां दीक्षोत्सवः कृतः । राजपुरे वृहद्दीक्षा जाता श्रीचन्द्रसूरितः ||६८|| चोलस्य सिद्धसेनाख्या भूज्जिनसिंहसद्गुरोः । राजसमुद्र सिद्धादि सेनौ पट्टधराविमौ ॥ ६६ ॥ श्री जिनराजसूरीन्द्र सूरीन्द्र जिनसागरौ । इतिनाम्ना क्रमात्ख्यातिं गतौ द्वौ तौ रसातले ||७०|| आषाढाष्टान्हिकायाय - स्फुरमानं च साहिना । पुराकिलार्पितं चन्द्र- सूरये गमितं च तत् ॥ ७१ ॥ साहिपावत्पुनः संवभूरसाङ्ग ेन्दु वत्सरे । संप्राप्त नूतनं तच्च श्री जिनसिंह सूरिणा ॥ ७२ ॥ बीकानेरे समं चासौ श्री जिनचन्द्रसूरिणा । ऋषभदेव चैत्यस्य प्रतिष्ठासमयेभवत् ॥७३॥
सुप्रसिद्ध कवि श्रेष्ठ समय सुन्दरस्य च । असौ विद्यागुरुर्दात - पाध्यायाख्य पदस्य च ||७४|| प्रतिबोध्य जहाँगीरं यः स्वप्रतिभाया पुनः । अमारिघोषणां दापयामासाभयदायिनीम् ॥७५॥
[ ६७
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org