Book Title: Vyakhyan Sahitya Sangraha Part 02
Author(s): Vinayvijay
Publisher: Devchand Damji Sheth

View full book text
Previous | Next

Page 567
________________ १ श्लोकोनुं आदिपद भाग. कर्माविनिर्मुक्तं कर्माहिकीलनीमन्त्रः कलहकलभविन्ध्यः २ २ कलहमा तनुते मदिरा २ कलाकलापसम्पन्ना कल्पावरुहसन्तति • àકાની અક્ષરાનુક્રમણિકા. काकस्य गात्रं यदि काके शौचं द्यूतकारेषु काके शौचं द्यूतकारे का खलेन सह स्पर्धा काचः काञ्चनसंसर्गा काचिद्वालुवन्मही कान्तारभूमिरुहमौलि २ १ २ कल्याणमस्तु कल्याणमूर्त्तेस्तेजांसि कवयः परितुष्यन्ति कचिदग्रामिण एकं कश्चिन्नृजन्ममासादे कषायमुक्तं कथितं २ कषायसङ्गः सहते कषाया यस्य नोच्छिन्ना २ कष्टं नष्टदिशां नृणां १ कष्टे कटे समचेतसो ये १ कस्त्वं भद्र खलेश्वरो १ कस्यां चोलपटं तनौ सित १ कस्यादेशात् क्षपयति काकः पक्षबलेन भूपति काकः पद्मवने रतिं न २ १ १ २ २ २ १ १ १ श्लोक आदि पद. १ पृष्ठ. २७ | कापुरुष: कुक्कुरथ ५१ कामरागमदोन्मत्ता ४२७ | काया हंसविना नदी २६९ कारणात्मियतामेति भाग. १ १ २ १५८ | कारुण्यकेलीकलिताङ्ग ४७० | कारुण्येन हता वध २ ४५७ ६६ ७२ ४७५ १२५ ३५८ ४२७ ६१ ५१७ १ २८२ १ १८० १ १८० ४९ काष्ठमध्ये यथा वह्निः ४९ काष्ठे च काष्ठेऽन्तरता ६७ किं कुलेन विशालेन २२९ किं कुलेनोपदिष्टेन ६४ | किं कृतेन हि यत्र खं ३८७ किं केकीव शिखण्डमण्डि २ २८४ | किं चान्यैः सुकुलाचारै १९० किं चित्रं यदि राजनीति २१४ | किं जन्मना च महता १ १ ४६५ २१४ २ ३८८ १ ४४९ १८१ १९९ | किं जापहोमनियमै २ २४२ १९४ |किं दिङ्मोहमिताः किमन्ध १ २२६ ४३४ किं बाललिलाकलितो न २ ६ १ १ ५२८ | कार्यः सम्पदि नानन्दः २ ४८१ | कार्याकार्याय कस्मैचित् १ १८४ कार्योपयोगकाले १ ३३७ किं भावी नारकोऽहं ३८० किं भाषितेन बहुना १९९ किं मोदसे पण्डितनाम २४५ किं लिङ्गवेषग्रहणैः १ २०५ | किं वा परेण बहुना १९२ कालुष्यं जनयन् जडस्य २ ५२ | कावोया जाइमावित्ती २ १ ૫૩૫ पृष्ठ. ३३४ २१६ १४५. १ २८५ १ MOM NOW ५०० १ २९२ १ २ २४३ २०४

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640