Book Title: Vyakhyan Sahitya Sangraha Part 02
Author(s): Vinayvijay
Publisher: Devchand Damji Sheth

View full book text
Previous | Next

Page 573
________________ શ્લોકેની અક્ષરાનુક્રમણિકા. ૫૪૧ श्लोकोनु आदिपद. भाग. पृष्ठ. श्लोकोनुं आदिपद. भाग. पृष्ठ. ज्ञानी क्रियापरः शान्तो १ ३०७ तपश्चतुर्थादि विधाय २ ७८ ज्वालाभिश्शलभा जलै १ २२४ तपश्शीलसमायुक्तं । तपाश्रुतादिना मत्तः तपोग्नौ जीवकुण्डस्थे २ १३३ टङ्कच्छेदे न मे दुःखं १ ३५० तमभिलपति सिद्धि २ १७१ टाल्यां वीक्ष्य ततो २ ८७ तमो धुनीते कुरुते २ ४९९ तरुमूलादिषु निहितं १ १७३ ण सयं ण परं को वा १ ३०३ तस्याग्निर्जलमर्णवः २ १४४ तस्स न हबई २ ११६ ता ज इ इमं पि वयणं १ ३०३ त इयाहिमाणअहमा १ ३०३ ताण कहं जिणधम्मं १ ३०३ त एव धन्या यशसां १ १४७ | तानीन्द्रियाण्यविकलानि २ ३८९ तक्षकस्य विषं दन्ते तालणा तज्जणाचेव तच्चारित्रं न कि सेवे तावच्चन्द्रबलं ततो २ ४५२ तत्कर्म यन्न बन्धाय २ तावत् प्रीतिर्भवेल्लोके १ ४२८ तत्र धान्नि वसेद्गृह १ ४७४ ४ तावत्प्रीतिर्भवेल्लोके २ ४५५ तत्र स्थाने स्थिता . २ १३९ | तावदत्र पुरुषा २ ३१० तथा च यक्तिश्चिदहं १ १२२ तावद्गर्जन्ति मण्डूकाः १ ३९३ तथ्यं पथ्यं सहेतु पिय १ १२४ तास्तुवाचः सभायोग्या १ १२१ तदनु च गणकचिकि १ ३६१ तिर्यकवं भजतु २ ३९० तदिह दूषणमङ्गिगण २ २६८ तिर्यग्लोके चन्द्रमुख्याः १ २८ तदेकान्तग्रहावेश १ ४३९ तिलसर्षपमात्रं तु २ २४५ तद्दुःखमपि नो दुःखं २ ५२ तीक्ष्णा नारुन्तुदा बुद्धिः १ १२१ तद्वक्ता सदसि ब्रवीतु १ १२४ तीर्थकराणामधुना २ ५०३ वचूद्भवं मांसमदन्नमेध्यं २ २४६ तीर्थङ्करेभ्यो गतराग २ १६१ वनूभृतां नियमतपो १ १०७ तीर्थाभिषेककरणा १ ४९७ तनोति धर्म विधुनोति २ २० तीर्थाभिषेकवशतः वन्नो नागपतेर्भुज २ ५५ तीर्थेषु चेत्क्षयमुपैति १ ४९७ २५० ४९७ ।

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640