________________
àકેની અક્ષરાનુક્રમણિકા.
५४५.
-wrwww
४९१
श्लोकोनुं आदिपद. भाग. पृष्ठ. श्लोकोनुं आदिपद. भाग. पृष्ठ. धर्मस्य फलमिच्छन्ति १ ४४६ न ग्राह्याणि न देयानि २ ७४ धर्मादधिगतैश्वर्यो १ ४४३ न चक्रनाथस्य न ना २ ५२ धमाधर्मविचारणा . १ ३४३ न च राजभयं न च २ ५३ धर्मारम्भेऽप्यसतां ४०८ न ज्ञानतुल्यः किल कल्प २ धर्मार्थकाममोक्षाणां १ ४४३ न ज्ञानतुल्यं किल भूषणं २ ४९७ धर्मार्थकामव्यवहार २ ५०० न ज्ञानतुल्यं भुवि २ ४८८ धमार्थकामहीनस्य २ ४०० न ज्ञानदानं भुवि यैः २ ५१० धर्मार्थ यस्य वित्तेहा २ ४३३ न ज्ञानदानं भुवि यो २ ५१० धर्मो दुःखदवानलस्य १ ४२५ न तथा रिपुर्न शस्त्रं २ ३०४ धो महामङ्गलमङ्ग १ ४२० न तथा शशी न सलिलं २ १५२ धर्मो यशो नयो दाक्ष्यं २ १५७ न ते नरा दुर्गति २ ५०४ धवलयति समग्रं चन्द्रमा १ १९० न दारुभिर्वतिरपां २ ४३४ धिगागमैर्माद्यास रञ्जय १ २९६ न देवतीर्थंने पराक्र २ ४५० धूमं पयोधरपदं १ ३९० न देवं नादेवं न सुरु १ ४८३ धृष्टो दुष्टोऽपि पापिष्ठो १ ३६२ | न देवं नादेवं न २ १६३ धैर्य यस्य पिता क्षमा २ ५७ न देवपूजा न च पात्र २ १० ध्यानं पुष्पं तपः २ ८१ नद्यः पयोधि नयिनं १ ६६ ध्रुवः प्रमादैर्भववारिधी १ २६७ न धूयमानो भजति ध्वजः २ १८१ ध्वस्तोऽन्यमन्त्रैः परमे २ ८ न ध्यानं नैव च स्नानं २ २४६ ध्वान्तं दिनेशोऽरि २ ७७ न नव्यं पुस्तकं श्रेष्ठ २ १८८ ध्वान्तध्वंसपरः कलं १ ३३९ न निष्ठुरं कटुकं २ ४७
न परं फलति हि किं १ ४१२
न बान्धवस्वजनसुत १ १०३ न कापि सिद्धि नं च ते १ २५४ |
न ब्रूते परदूषणं परगुणं १ १५३ न कुर्वते कलिलव . २ ४७
न भावी धर्फरविधिप्रयु १ २२१ न कोपो न लोभो न मानो१ ४६
नमस्कारसमो मन्त्रः १ ३३ न गङ्गा न च केदारो २. २४५ न मुखेनोद्विरत्यूर्व १ ११५ न गोप्यं कापि नारोप्यं १ ९१ नम्रतेनोन्नमन्तः परगुण १ १५५