Book Title: Vyakhyan Sahitya Sangraha Part 02
Author(s): Vinayvijay
Publisher: Devchand Damji Sheth

View full book text
Previous | Next

Page 621
________________ मलायो. वितीर्ण सम्मतिपत्रमिदम् ।। संस्कृतायनेकविद्यावगाहनविशदीकृतमानसा अनेकव्रतग्रहणपवित्रीकृतदेहाः परो पकारबद्धपरिकरा वसुधामलङ्कुर्वन्तः शान्तिपरायणाः श्रीविनयविजयमहात्मानः ! भवद्भिः सर्वग्रन्थेभ्यः सारमुद्धृत्य व्याख्यानसाहित्यसङ्ग्रहनामधेयं ग्रन्थं । कृत्वा सर्वजनेषु महानुपकारः कृतोऽस्ति । येषामनेकग्रन्थज्ञानं न भवेत् तेषां कृते तज्ज्ञानं भवद्भिरनेकग्रन्थानवलोक्यैकस्मिन्प्रकटीकृतम् तदतीव समीचीनं कृतमस्ति । ग्रन्थस्थान्सर्वविषयानवलोक्य मम महानानन्दो जातोऽस्ति । सोऽयं ग्रन्थः सर्वव्याख्यातॄणामतीवोपयोगी भविष्यतीत्यहं मन्ये । इति शम् । शास्त्री शङ्करलाल जयशङ्कर भट्ट ब्राह्मण, धोराजी संसस्कृतपाठशाळा. MAHARAJA SAHEB ! y have gone through the book entitled. “Vyakhyan Sahitya Sangrah," which is admirably written by saintly Maharaja Shri Vinaya Vijayaji who seems to have spared no pains to make it a brilliant success. $ can not help concluding that the book ought to be kept in every home of every nationality since it is fitted in method and man. ner to suit the taste of every reader who chances to get at it. The book is full of anecdotes, illustrations and morals which touch the very heart of the reader. SHAH POPATLAL UMEDCHAND, Ahmedabad. જાહેર સંસ્થાઓ તરફથી મળેલા. इस ग्रंथका संकलन और संग्रह आदि, मुनिराज श्रीविनयविजयजीने .. किया है । इसमें देव, गुरु और धर्मका स्वरूप समझाकर आत्मसत्ताका साक्षा

Loading...

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640