Book Title: Vyakhyan Sahitya Sangraha Part 02
Author(s): Vinayvijay
Publisher: Devchand Damji Sheth

View full book text
Previous | Next

Page 590
________________ ५५८ વ્યાખ્યાન સાહિત્યસંગ્રહ–ભાગ ૨ જે. श्लोकोनुं आदिपद. भाग. पृष्ठ. श्लोकोनुं आदिपद. भाग. पृष्ठ. वरं च दास्यं विहितान्य १ २२० वहिस्तृप्यति नेन्धनैरिह २ ४२८ वरं च दास्यं विहितान्य १ ३९७ वाक्चक्षुःश्रोत्रलयं २ ४१० वरं दरिद्रोऽपि सुधर्म १ ४४८ वाक्यं जल्पति कोमलं १ ३३८ वरं दारिद्रयमन्याय १ ३९६ वाञ्छा सज्जनसङ्गमे १ १५३ वरं निवासो नरकेऽपि २ २० वाणवई कोडीओ २ ७६ वरं पर्वतदुर्गेषु १ ४११ वाणी दरिद्रस्य शुभा २ ३८९ वरं भुक्तं पुत्रमांसं २ २७४ वाणी नृतिर्यक्सुरलोकभा १ ४४ वरं मृत्युर्वरं भिक्षा १ ३९६ वातैर्यथा तृप्यति नाग २ १८ वरं मौनं काय न च १ ३९८ वादाश्च प्रतिवादाँश्च २ ४८७ वरं रेणुवरं भस्म २ ३९९ वादी कविधर्मकथ २. ३७ वरं वनं व्याघ्रगजे २ ४०३ वार्ता च कौतुककरी २ २७ वरं वह्निशिखा पीता २ ३०७ ____ कस्तुरभाइनु ज. च. वरं विषं भक्षितमुग्र. २ २४७ | वार्धकास्सेवकाश्चैव १ ३१४ वरं विषं मुक्तमसुक्षय २ १८३ वार्धेश्चन्द्रः किमिरु वरं शून्या शाला न च १ ३९८ वायग्निभस्मरवि १ ५०१ वरं श्रृंगोत्सङ्गाद्गुरु. १ ३२९ वालुआकवलो चेव २ ६२ वरं सखे सत्पुरुषापमानि १ १२६ विकाराय भवत्येव १ ४१० वरं हालाहलं पीतं २ ३९४ विकाशयन्ति भव्यस्य १ १२६ वरमग्गिमि पवेसो १ ३२९ विग्रहमिच्छन्ति भटा १ ३१७ वरमेकाक्षरं ग्राह्य २ १८७ विचारसारा अपि शास्त्र १ २९२ वर्जनीयो मतिमता १ ३५० विचित्रकर्मक्षयहेतु २ ५०४ वर्यः स यो नाधमकर्म १ १४६ विचित्रवर्णाञ्चित २ १८५ वर्धनं वाथ सन्मानं १ ३६९ विजन्तुके दिनकररश्मि १ १०४ वर्षे वर्षेऽश्वमेधेन २ १११ विज्ञायेति महादोषं २ २७२ वश्यविद्वेषणक्षोभ १. २८ विडम्बितं यत्स्मर वस्त्रं पात्रमुपाश्रयं बहुविधं १ २८४ वित्तादुत्तानतामेति २ ३८७ वस्त्रैर्वस्त्रविभूतयः १ १९ विदिक्षु दिर्ध्वमधो २ ६९ वहिज्वाला इव जले १ ४१ विद्ययं जोइसं चेव १ २१८

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640