________________
AnaAnamn
mrana
वृहज्जैनवाणीसंग्रह * ७ भय ८ मद ९ राग १० द्वेष १२ मोह १२ चिन्ता १३ रति । १४ निद्रा १५ विस्मय १६ विषाद १७ खेद १८ स्वेद ।
४७-षोडश भावना। दर्शनविशुद्धि २ विनयसम्पन्नता ३ शीलवतेष्वनति* चारः ४ अभीक्षणज्ञानोपयोग ५ संवेग ६ शक्तितस्त्याग ७ । तप ८ साधुसमाधि ९ वैय्याव्रत्यकरण १० अर्हन्तभक्ति ११ ॥
आचार्यभक्ति १२ बहुश्रुतिभक्ति १३ प्रवचनभक्ति १४ आवश्यकापरिहान ५ मार्गप्रभावना १६ प्रवचनवात्सल्य ।
१४८-दशप्रकार के कल्पवृक्ष १ वादिनांग २ पात्रांग ३ भूषणांग ४ पानांग ५ भोजनांग ६ पुष्पांग ७ ज्योतिरांग ८ गृहांग ९ वस्त्रांग और ५ ३० दीप्तांग।
१४९-बारह चक्रवर्ती। १ भरत महाराज २ सगर ३ मघवा ४ सनत्कुमार ५ शांतिजिन ६ कुंथुजिन ७ अरहजिन ८ सुभूमि ९ पद्मनामि । १० हरिषेण ११ जयसेन १२ ब्रह्मदत्त ।।
१५०-चक्रवर्तीके राज्य के सात अंग। १ ग्वामी २ मन्त्री ३ जनसमूह प्रजा ४ कोट ५ खजाना। ६ मित्रगण ७ सेना।
१५१-चक्रवर्तीके चौदहरत्न। * १ सेनापति २ गृहपति ३ शिल्पकार ४ पुरोहित ५ स्त्री