________________
हज्जैनवाणीसंग्रह
HAARAMAAN Anne
२०१-छः आर्यकर्म। 1 १ इज्या २ वार्ता ३ दत्ति ४ संयम ५ स्वाध्याय ६ तप।।
। २०२-दश पूजा। १ अर्हन्तपूजा २ सिद्धपूजा ३ आचार्यपूजा ४ उपाध्यायपूजा ५ सर्वसाधुपूजा ६ जिनवित्रपूजा ७ शास्त्रपूजा ८ जिनवाणीपूजा ९ सम्यग्दर्शनपूजा१० दशलक्षणधर्मपूजा।।
२०३-चारप्रकारके ऋषि। १ राजर्षि २ ब्रह्मर्षि ३ देवर्षि ४ परमर्षि ।
२०४-बारह अनुप्रक्षा । १ अवैवानुप्रेक्षा २ अशरणानुरेक्षा ३ संसारानुप्रेक्षा । ४ एकत्वानुभेक्षा ५ अनेकत्वानुप्रेक्षा ६ अशुचित्वानुप्रेक्षा । * ७ आस्त्रवानुप्रेक्षा ८ संवरानुमेक्षा ९ निर्जरानुप्रेक्षा १० लोकानुप्रेक्षा ११ बोधदुर्लभानुप्रेक्षा १२ धर्मानुभेक्षा ।
२०५-दशप्रकारका प्रायश्चित्त । १ आलोचना २ प्रतिक्रमण ३ उभय ४ विवेक ५ व्युत्सर्ग ६ तप ७ छेद ८ परिहार ९ उपस्थापन १० मूल ऐसे। * दश प्रायश्चित्त हैं।
२०६-बारहप्रकारका तप । १ अनशन २ अक्मौदर्य ३ व्रतपरिसंख्यान ४ रसपरित्याग ५ विविक्तशय्यासन ६ कायक्लेश ऐसे ६वाह्य* तप हैं और १ प्रायश्चित २ बिनय ३ वैय्यावृत्य ४ स्वा